________________
प्रतिपत्तिः - ३, दीव०
पर्वतादयश्च सर्वात्मा वज्रमयाः, नन्दीश्वरसमुद्रादीनां भूतसमुद्रपर्यवसानानामन्वर्थचिन्तायामुदकमिक्षुरससदृशं वक्तव्यं, स्वयम्भूरमणसमुद्रस्य पुष्करोदसध्शं, 'रुयगाईणमित्यादि प्रथमोऽसङ्घत्येयप्रमाणतया रुचकनामा यो द्वीपस्तदादीनां द्वीपसमुद्राणां विष्कम्भपरिक्षेपद्वारान्तराणि ज्योतिष्कं चाविशेषेणासङ्घयेया वेदितव्यं ।
४०७
साम्प्रतमेकैकेन जम्बूद्वीपादिनाम्ना कियन्तो द्वीपाः समुद्राश्च ? इति निर्णेतुकाम आह मू. (३०१) केवइया णं भंते! जंबुद्दीवा दीवा नामधेज्जेहिं पन्नत्ता ?, गोयमा ! असंखेजा जंबुद्दीवा २ नामधेजेहिं पन्नत्ता, केवतिया णं भंते! लवणसमुद्रा २ पन्नत्ता ?, गोयमा ! असंखेजा लवणसमुद्दा नामधेज्जेहिं पन्नत्ता, एवं धायतिसंडावि, एवं जाव असंखेज्जा सूरदीवा नामधेजेहि य। एगे देवे दीवे पन्नत्ते एगे देवोदे समुद्दे पन्नत्ते, एवं णागे जक्खे भूते जाव एगे सयंभूरमणे दीवे एगे सयंभूरमणसमुद्दे नामधेज्जेणं पन्नत्ते ।
वृ. 'केवइयाण'मित्यादि, कियन्तो भदन्त ! जम्बूद्वीपा द्वीपाः प्रज्ञप्ताः ?, जम्बूद्वीपादिनाम्ना कियन्त द्वीपाः प्रज्ञप्ता इत्यर्थः, एवमुक्ते भगवानाह - गौतम ! असङ्घयेय जम्बूद्वीपा द्वीपाः प्रज्ञप्ताः, जम्बूद्वीपा इति नाम्नाऽसङ्घयेया द्वीपा इति भावः, एवं लवण इति नाम्नाऽसङ्घयेयाः समुद्राः, घातकीषण्ड इति नाम्नाऽसङ्घयेया द्वीपाः, कालोद इति नाम्नाऽसङ्ख्येयाः समुद्राः, एवं यावत्सूर्यवरावभास इति नाम्नाऽसङ्घयेयाः समुद्राः, तथा चाह - ' एवं जाव' इत्यादि ।
' एवं ' उक्तेन प्रकारेण तावद्वाच्यं यावदसङ्घयेयाः सूर्या सूर्य इति नाम्ना त्रिप्रत्यवतारपतितेनेति गम्यते, अरुणादारभ्य देवद्वीपादर्वाक् सर्वेषामेव त्रिप्रत्यवतारतयाऽनन्तरमेवाभिधानात् समुद्राः प्रज्ञप्ताः ॥ सम्प्रति देवादीनधकृत्य प्रश्ननिर्वचनसूत्राण्याह- 'कइ णं भंते' इत्यादि, कति भदन्त ! देवद्वीपाः प्रज्ञप्ताः ?, भगवानाह - गौतम ! एको देवद्वीपः प्रज्ञप्तः, एवं दशाप्येते एकाकारा वक्तव्याः, तथा चाह - 'एव जाव एगे सयंभूरमणे समुद्दे पनत्ते' इति ।
गोयमा !
मू. (३०२) लवणस्स णं भंते! समुद्दस्स उदए केरिसए अस्साएणं पन्नत्ते ?, लवणस्स उदए आइले रइले लिंदे लवणे कडुए अपेज्जे बहूणं दुपयचउप्पयमिगपसुपक्खिसरिसवाणं णन्नत्त तज्जोणियाणं सत्ताणं ॥ कालोयस्स णं भंते ! समुद्दस्स उदए केरिसए अस्साएणं पन्नत्ते ? गोयमा ! आसले पेसले मांसले कालए मासरासिवण्णाभे पगतीए उदगरसेणं पन्नत्ते पुक्खरोदगस्स णं भंते! समुद्दस्स उदए केरिसए पन्नत्ते ?, गोयमा ! अच्छे जच्चे तणुए फालियवण्णाभे पगतीए उदगरसेणं पन्नत्ते ॥
वरुणोदस्स णं भंते ० !, गोयमा ! से जहा नामए-पत्तासवेति वा चोयासवेति वा खजूरसारेति वा सुपिक्कखोतरसेति वा मेरएति वा काविसायणेति वा चंदप्पभाति वा मनसिलाति वा वरसीधूति वा पवरवारुणी वा अट्ठपिट्ठपरिणिट्ठिताति वा जंबुफलकालिया वरप्पसण्णा उक्कोसमदप्पत्ता ईसिउट्ठावलंबिणी ईसितंबच्छिकरणी ईसिवोच्छेयकरणी आसला मांसला पेसला वण्णेणं उववेता जाव नो तिणट्टे समट्टे, वारुणोदए इत्तो इट्ठतरए चेव जाव अस्साएणं प० ।
खीरोदस्स णं भंते! उदए केरिसए अस्साएणं पन्नत्ते ?, गोयमा ! से जहा नामए - रन्नो चाउरंतचक्कवट्टिस्स चाउरक्के गोखीरे पज्जत्तिमंदग्गिसुकड्ढितै आउत्तरखंडमच्छंडितोववेते वण्णेणं उववेते जाव फासेण उववेए, भवे एयारूवे सिया ?, नो तिणट्टे समट्टे, गोयमा ! खीरोयस्स०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org