________________
प्रतिपत्तिः -१,
३७ पतन्नग्निमयः कणः, 'निर्घातः' ळऐखअरइयआशनिप्रपातः ‘संघर्षसमुत्थितः' अरण्यादिकाष्ठनिर्मथनसमुत्थः, ‘सूर्यकान्तमणिनिश्रितः' सूर्यस्वरकिरणसंपर्के सूर्यकान्तमणेर्य समुपजायते ।
'जेयावन्ने तहप्पगारा' इति, येऽपिचान्ये 'तथाप्रकाराः' एवंप्रकारास्तेजस्कायिकास्तेऽपि बादरतेजसकायिकतया वेदितव्याः, तेसमासतो' इत्यादि प्राग्वत्, शरीरादिद्वारकलापचिन्ताऽपि सूक्ष्मतेजस्कायिकवत्, नवरं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतम्रणि रात्रिन्दिवानि, आहारो यथा बादरपृथ्विकायिकानां तथा वक्तव्यः, उपसंहारमाह-'सेत्तं तेउक्काइया' ।
उक्तास्तेजस्कायिकाः, सम्प्रति वायुकायिकानाह
मू. (३४) से किं तं वाउक्काइया?, २ दुविहा पन्नत्ता, तंजहा-सुहुमवाउक्काइया य बादरवाउक्काइया य, सुहुमवाउक्काइया जहा तेउक्काइया नवरं सरीरा पडागसंठिता एगगतिया दुआगतिया परित्ता असंखिज्जा, सेत्तं सुहुमवाउक्काइया।
से किं तं बादरवाउक्कइया ?, २ अनेगविधा पण्णत्ता, तंजहा-पाईणवाए पडिणवाए, एवंजे यावन्ने तहप्पगारा, ते समासतो दुविहा पन्नत्ता, तंजहा-पजत्ता य अपजत्ता य।
ते सिणं भंते ! जीवाणं कति सरीरगा पन्नत्ता ?, गोयमा ! चत्तारि सरीरगा पन्नत्ता, तंजहा-ओरालिए वेउव्विए तेयए कम्मए, सरीरगा पडागसंठिता, चत्तारि समुग्घातावेयणासमुग्घाए कसायसमुग्घाएमारणंतियसमुग्घाए वेउब्वियसमुग्धाए। आहारो निव्वाघातेणं छदिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं, उववातो देवमणुयनेरइएसु णत्थि, ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्निवाससहस्साइं, सेसंतंचेवएगगतिया दुआगइया परित्ता असंखेज्जा प० समणाउसो!, सेत्तंबायरवाऊ, सेत्तं वाउक्कइया
वृ. अथ के ते वायुकायिकाः ?, सूरिराह-वायुकायिका द्विविधाः प्रज्ञप्ताः, तद्यथासूक्ष्मवायुकायिकाश्च बादरवायुकायिकाच, चशब्दीप्राग्वत्, तत्रसूक्ष्मवायिकायिकाः सूक्ष्मतेजस्कायिकवद्वक्तव्याः, नवरं संस्थानद्वारे तेषां शरीराणि पताकासंस्थानसंस्थितानि वक्तव्यानि, शैषं तथैव, बादरवायुकायिका अपि एवं चैव-सूक्ष्मतेजस्कायिकवदेव, नवरं भेदो यथा प्रज्ञापनायां तता वक्तव्यः, सचैवम् । “से किंतंबायरवाउक्काइया?, बायरवाउक्काइया अनेगविहा पण्णत्ता, तंजहा-पाइणवाए पडीणवाए दाहिणवाए उदीणवाए उड्डवाए अहेंवाए रियवाए बिदिसिवाए वाउब्भामे वाउक्कलिया मंडलियावाए उक्कलियावाए गुंजावाए झंझावाए संवट्टगवाए घणवाए तनुवाए सुद्धवाए,जेयावन्नेतहप्पगारा, तेसमासतोदुविहापन्नत्ता, तंजहा-पज्जत्तगाय अपज्जत्तगा य, तत्थणंजे ते अपज्जत्तगा तेणं असंपत्ता, तत्थ णंजे ते पज्जत्तगा एएसिवण्णादेसेणंगंधादेसेणं रसादेसेणंफासाएसेणंसहस्सग्गसो विहाणाइंसंखेज्जाइजोणिप्पमुहसयसहस्साई, पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेज्जा" इति। ___अस्य व्याख्या- ‘पाईणवाए' इति, यः प्राच्या दिशः समागच्छति वातः स प्राचीनवातः, एवमपाचीनोदक्षिणवात् उदीचीनवातश्च वक्तव्यः, ऊर्ध्वमुद्गच्छन्योवातिवातःसऊर्ध्ववातः, एवमघोवाततिर्यग्वातावपिपरिभावनीयौ, विदिग्वातोयोविदिग्भ्योवादि,वातोद्धमः-अनवस्थितो वातः, वातोत्कलिका समुद्रस्येव वातस्योत्कलिका वातमण्डलीवात् उत्कलिकाभि प्रचुरतराभि सम्मिश्रोयो वातः, मण्डलिकावातो मण्डलिकाभिर्मूलतआरभ्य प्रचुरतराभि सम्मिश्रोयो वातः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org