________________
प्रतिपत्तिः - ३, दीव०
सूर्यसत्कसूर्यद्वीपाः पुष्करवरसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्पूर्वतो द्वादश योजनसहस्राण्यवगाह्य, राजधान्यः पुनः स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसङ्घयेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करोदसमुद्रे द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः ।
३४९
एवं शेषद्वीपगतानामपि चन्द्राणां चन्द्रद्वीपगतात्पूर्वस्माद्वेदिकान्तादनन्तरे समुद्रे द्वादश योजनसहस्राण्यवगाह्य वक्तव्याः, सूर्याणां सूर्यद्वीपाः स्वस्वद्वीपगतात्पश्चिमान्ताद्वेदिकान्तादनन्तरे समुद्रे, राजधान्यश्चन्द्राणात्मीयचन्द्रद्वीपेभ्यः पूर्वदिशि अन्यस्मिन् सध्शनामके २ द्वीपे सूर्याणामप्यात्मीयसूर्यद्वीपेभ्यः पश्चिमदिशि तस्मिन्नेव सध्शनामकेऽन्यस्मिन् द्वीपे द्वादश योजनसहस्रेभ्यः परतः, शेषसमुद्रगतानां तु चन्द्राणां चन्द्रद्वीपाः स्वस्वसमुद्रस्य पूर्वस्माद्वेदिकान्तात्पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्य, सूर्याणां तु स्वस्वसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्पूर्वदिशि द्वादश योजनसहस्राण्यवगाह्य, चन्द्राणां राजधान्यः स्वस्वद्वीपानां पूर्वदिशि अन्यस्मिन् सध्शनामके समुद्रे, सूर्याणां राजधान्यः स्वस्वद्वीपानां पश्चिमदिशि, केवलमग्रेतनशेषद्वीपसमुद्रगतानां चन्द्रसूर्याणां राजधान्योऽन्यस्मिन् सध्शनामके द्वीपे समुद्रे वाऽग्रेतने वा पश्चात्तने वा प्रतिपत्तव्या नाग्रेतन एवान्यथाऽनवस्थाप्रसक्तेः। एतच्च देवद्वीपादर्वाक् सूर्यवराभासं यावद्, देवद्वीपादिषु तु राजधानीः प्रति विशेषसतमभिधित्सुराहयू. (२१३) मू. (२१४)
इमे नामा अणुगंतव्वा । जंबुद्दीवे लवणे धायइ कालोदपुक्खरे वरुणे ।
मू. (२१५)
खीर घय इक्खु [ वरो य] नंदी अरुणवरे कुंडले रुयगे । आभरणवत्थगंधे उप्पलिलते य पुढवि निहिरयणे । वासहरदहनईओ विजया वक्खारकप्पिंदा ।
मू. (२१६) पुरमंदरमावासा कूडा णक्खत्तचंदसूरा य। एवं भाणियव्वं ॥
मू. (२१७) कहि णं भंते! देवद्दीवगाणं चंदाणं चंददीवा नामं दीवा पन्नत्ता ? गोयमा देवदीवस्स देवोदं समुद्दं बारस जोयणसहस्साइं ओगाहित्ता तेणेव कमेण पुरत्थिमिल्लाओ वेइयंताओ जावरायहाणीओ सगाणं दीवाणं पुरत्थिमेणं देवद्दीवं समुद्दे असंखेजाइं जोयणसहस्साइं ओगाहित्ता एत्थ णं देवदीवयाणं चंदाणं चंदाओ नामं रायहामीओ प० सेसं तं चेव, देवदीवचंदा दीवा, एवं सूराणवि, नवरं पञ्चत्थिमिल्लाओ वेदियंताओ पञ्च्चत्थिमेणंच भा०, तंमि चेव समुद्दे ॥
कहि णं भंते ! देवसमुद्दगाणं चंदाणं चंददीवा नामं दीवा पन्नत्ता ?, गोयमा ! देवोदगस्स समुद्दगस्स पुरत्थिमिल्लाओ वेदियंताओ देवोदगं समुद्दं पञ्च्चत्थिमेणं बारस जोयणसहस्साइं तेणेव कमेणं जाव रायहाणीओ सगाणं दीवाणं पञ्चत्थिमेणं देवोदगं समुद्दं असंखेज्जाइं जोयणसहस्साइं ओगाहित्ता एत्थ णं दोवेदगाणं चंदाणं चंदाओ नामं रायहाणीओ पन्नत्ताओ, तं चैव सव्वं, एवं सूरणवि, नवरि देवोदगस्स पच्चत्थिमिल्लातो वेतियंतातो देवोदगसमुदं पुरत्थिमेणं बारस जोयणसहस्साइं ओगाहित्ता रायहाणीओ सगाणं २ दीवाणं पुरत्थिमेणं देवोदगं समुदं असंखेजाई जोयणसहस्साइं । एवं नागे जक्खे भूतेवि चउण्हं दीवसमुद्दाणं ।
कहिणं भंते! सयंभूरमणदीवगाणं चंदाणं चंददीवा नामं दीवा पन्नत्ता ?, सयंभूरमणस्स दीवस्स पुरथिमिल्लातो वेतियंतातो सयंभुरमणोदगं समुद्दं बारस जोयणसहस्साइं तहेव रायहाणीओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org