________________
प्रतिपत्ति: - ३, दीव०
३२३
'जंबूनयरत्तमउयसुकुमालकोमलपल्लवंकुरग्गसिहरा' तत्र जाम्बूनदानि रक्तानि मृदूनि - अकठितानि सुकुमाराणि - अकर्कशस्पर्शानि कोमलानि - मनोज्ञानि प्रवालपल्लवाङ्कुरा-यथोदितस्वरूपा अग्रशिखराणि च यस्याः सा तथा, अन्ये तु जम्बूनदमया अग्रप्रवाला अङ्कुरापरपर्याया राजता इत्याहुः । 'विचित्तमणिरयमसुरभिकसुमफलभारनमियसाला' विचित्रमणिरत्नानि - विचित्रमणिरत्नमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता - नामं ग्राहिताः शालाः - शाखा यस्याः सा तथा, उक्तञ्च -
119 11
“मूला वइरमया से कंदो खंधो य रट्ठवेरुलिओ । सोवण्णियसाहप्पसाह तह जायरूवा य ॥ विडिमा रययवेरुलियपत्ततवमिजपत्तविंटा य । पल्लव अग्गपवाला जंबूणयरायया तीसे ॥
'रयणमयापुप्फफला' इति 'सच्छाया' इति सती - शोभना छाया यस्याः सा सच्छाया, तथा सती - शोभना प्रभायस्याः सा सत्प्रभा, अत एव सश्रीका सह उद्योतो यया मणिरत्नानामुद्योत - भावात् सोद्योता अधिकं-अतिशयेन मनोनिर्वृत्तिकरी 'पासाईया' इत्यादि पचचतुष्टयं प्राग्वत् मू. (१९१) जंबूए णं सुदंसणाए चउद्दिसिं चत्तारि साला पन्नत्ता, तंजहा - पुरत्थिमेणं दक्खिणेणं पञ्चत्थमेणं उत्तरेणं, तत्थणं जे से पुरत्थिमिल्ले साले एत्थ णं एगे महं भवणे पन्नत्ते एगं कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उड्डुं उच्चत्तेणं अनेगखंभ० वण्णओ जाव भवणस्स दारं तं चेव पमाणं पंचधनुसतातिं उड्डुं उच्चत्तेणं अड्डाइजाइं विक्खंभेणं जाव वणमालाओ भूमिभागा उल्लोया मणिपेढिया पंचधणुसतिया देवसयणिज्जं भाणियव्वं ।
तत्थ णं जे से दाहिणिल्ले साले एत्थ णं एगे महं पासायवडेंसए पन्नत्ते, कोसं च उड्डुं उच्चत्तेणं अद्धकोसं आयामविक्खंभेणं अब्भुग्गयमूसिय० अंतो बहुसम० उल्लोता । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए सीहासणं सपरिवारं भाणियव्वं ।
तत्थ णं जे से पच्चत्थिमिल्ले साले एत्थ णं पासायवडेंसए पन्नत्ते तं चेव पमाणं सीहासनं सपरिवारं भा० तत्थ णं जे से उत्तरिल्ले साले एत्थ णं एगे महं पासायवडेंसए प० तं चेव पमाणं सीहासणं सपरिवारं । तत्थ णं जे से उवरिमविडिमे एत्थ णं एगे महं सिद्धायतणे कोसं आयामेणं अद्धकोसं विक्खंभेणं देणं कोसं उड्डुं उच्चत्तेणं अनेगखंभसतसन्निविट्टे वण्णओ तिदिसिं तओ दारा पंचधनुसता अडाइज्जधणुसयविक्खंभा मणिपेढिया पंचधणुसतिया देवच्छंदओ पंचधनुसतविक्खंभो सातिरेगपंचधनुसउच्चत्ते । तत्थ णं देवच्छंदए अट्ठसयं जिणपडिमाणं जिनुस्सेधप्पमाणाणं, एवं सव्वा सिद्धायतणवत्तव्वया जाव धूवकडुच्छुया उत्तिमागारा सोलसविधेहिं रयणेहिं उवेए चेव जंबू णं सुदंसणा मूले बारसहिं पउमवरवेदियाहिं सव्वतो समंता संपरिक्खित्ता, ताओ णं पउम० अद्धजोयणं उड्डुं उच्चत्तेणं पंचधनुसताइं विक्खंभेणं वण्णओ ।
जंबू सुदंसणा अन्नेणं अट्ठसतेणं जंबूणं तयद्धुच्चत्तप्पमाणमेत्तेणं सव्वतो समंता संपरिक्खित्ता ताओ णं जंबूओ चत्तारि जोयणाई उड्डुं उच्चत्तेणं कोसं चोव्वेधेणं जोयणं खंधो कोसं विक्खंभेणं तिन्नि जोयणाई विडिमा बहुमज्झदेसभाए चत्तारि जोयणाइं विक्खंभेणं सातिरेगाइं चत्तारि जोयणाइं सव्वग्गेणं वइरामयमूला सो चेव चेतियरुक्खवण्णओ ।
Jain Education International
For Private & Personal Use Only
॥२॥
www.jainelibrary.org