________________
३१६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८७ से णं पउमे अन्नेहिं तिहिं पउमवरपरिक्खेवेहिं सव्वतो समंता सपरिक्खित्ते, तंजहा-अभितरेणं मज्झिमेणं बाहिरएणं, अभितरएणं पउमपरिक्खेवे बत्तीसं पउमसयसाहस्सीओ प०, मज्झिमए णं पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ पं० बाहिरए णं पउमपरिक्खेवेअडयालीसंपउमसयसाहस्सीओपण्णत्ताओ, एवामेव सपुव्वावरेणंएगा पउमकोडी वीसंच पउमसतसहस्सा भवंतीति मक्खाया।से केणडेणं भंते! एवं वुचति-नीलवंतद्दहे दहे?, गोयमा ! नीलवंतहहे णं तत्थ तत्थ जाइं उप्पलाइं जाव सतहस्सपत्ताइं नीलवंतप्पभातिं नीलवंतद्दहकुमारे य० सो वेव गमो जाव नीलवंतदहे २॥
वृ. 'कहिणं भंते!' इत्यादि, कत्र भदन्त ! उत्तरकुरुषु कुरुषुनीलवदहदो नाम हृदः प्रज्ञप्तः ?, भगवानाह-गौतम ! यमकपर्वतयोर्दक्षिणाचरमान्तादर्वाग् दक्षिणाभिमुखमष्टौ चतुस्त्रिंशानि' चतुस्त्रिंशदधिकानियोजनशतानिचतुरश्च सप्तभागान्योजनस्याबाधया कृत्वेतिगम्यतेअपान्तराले मुक्त्वेति भावः, अत्रान्तरे शीताया महानद्या बहुमध्यदेशभागे ‘एत्थ णं'ति एतस्मिन्नवकाशे उत्तरकुरुषु कुरुषु नीलवदहदो नाम हदः प्रज्ञप्तः, स च किंविशिष्टः ? इत्याह -
उत्तरदक्षिणायतःप्राचीनापाचीनविस्तीर्ण, एकंयोजनसहनमायामेन, पञ्चयोजनशतानि विष्कम्भतः, दश योजनान्युद्वेधेन-उण्डत्वेन, 'अच्छः' स्फटिकवद्वहिर्निर्मलप्रदेशः 'श्लक्ष्णः' श्लक्ष्णपुलनिर्मापितबहिप्रदेशः, तता रजतमयं-रूप्यमयंकूलं यस्यासौ रजतमयकूलः, इत्यादि विशेषणकदम्बकं जगत्युपरिवाप्यादिवत्तावद्वक्तव्यं यावदिदं पर्यन्तपदं पडिहत्थभमंतमच्छकच्छपअनेगसउणमिहुणपरियरिए' इति। ___'उभओपासे' इत्यादि, सचनीलवन्नामा हदः शीताया महानद्या उभयोः पार्श्वयोबहिर्विनिर्गतः, स तथाभूतः सन्नुभयोः पार्श्वयोर्वाभ्यां पद्मवरवेदिकाभ्याम्, एकस्मिन् पार्वे एकया पद्मवरवेदिकया द्वितीयेपार्वेद्वितीयया पद्मवरवेदिकयेत्यर्थः, एवंद्वाभ्यांवनषण्डाभ्यां सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, पद्मवरवेदिकावनषण्डवर्णकश्च प्राग्वत् ।
'नीलवंतदहस्स णं दहस्स तत्थ तत्थे त्यादि, नीलवदहदस्य णमिति वाक्यालङ्कारे तत्र तत्र देश तस्य तस्य देशस्य तत्र तत्र प्रदेशेबहूनि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रज्ञप्तानि, वर्णकस्तेषां प्राग्वद्वक्तव्यः॥
'तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणं प्रज्ञप्तं, तेणंतोरणा' इत्यादि तोरणवर्णनपूर्ववत्तावद्वक्तव्ययावत् ‘बहवोसयसहस्सपत्तहत्थगा' इति पदम् ।
__'तस्स णमित्यादि, तस्य नीलवन्नाम्नो इदस्य बहुमध्यदेशभागे, अत्र महदेकं पद्मंप्रज्ञप्तं योजनमायामतो विष्कम्भतश्चार्द्धयोजनंबाहल्येन दश योजनानि 'उद्वेधेन' उण्डत्वेन जलपर्यन्ताद् द्वौ क्रशौ उच्छ्रितं सर्वाग्रेण सातिरेकाणि दश योजनशतानि प्रज्ञप्तानि।
'तस्सण मित्यादि, तस्यपद्मस्य अयं वक्ष्यमाणः 'एतद्रूपः' अनन्तरमेववक्ष्यमाणस्वरूए: 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-वज्रमयं मूलं रिष्ठरत्नमयः कन्दोवैडूर्यरलमयो नालः, वैडूर्यरत्नमयानि बाह्यपत्राणि, जाम्बूनदमयान्यभ्यन्तरपत्राणि, तपनीयमयानि केसराणि, कनकमयी पुष्करकर्णिका, नानामणिमयी पुष्करस्थिबुका ॥ ‘सा ण कण्णिया अद्ध'मित्यादि, सा कर्णिकाऽर्द्धयोजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहल्यतः सर्वात्मना कनकमयी अच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org