________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १८०
गेहति २ त्तातं चैव सव्वं जंजिन डिमाणं जाव सिद्धिगइनामधेज्जं ठाणं संपत्तामं वंदतिं नम॑सति ।
— एवं उत्तरिल्लाएवि, एवं पुरत्थिमिल्लाएवि, एवं दाहिणिल्लाएवि, जेणेव चेइयरुक्खादारविही य मणिपेढिया जेणेव महिंदज्झए दारविही, जेणेव दाहिणिल्ला नंदापुक्खरणी तेमेव उवा० लोमहत्थगं गेण्हति चेतियाओ य तिसोपाणपडिरूवए य तोरणेय सालभंजियाओ य वालरूवए य लोमहत्थएण पमज्जति २ त्ता दिव्वाए उदगधाराए सिंचति सरसेणं गोसीसचंदनेनं अणुलिंपति २ पुप्फारुहणं जाव धूवं दलयति २ सिद्धायतणं अणुप्पयाहिणं करेमाणे जेणेव उत्तरिल्ला मंदापुक्खरिणी तेणेव उवागच्छति २ त्ता तहेव महिंदज्झया चेतियरुक्खो चेतियथूभे पञ्च्चत्थिमिल्ला मणिपेढिया -
२७४
- जिनपडिमा उत्तरिल्ला पुरथिमिल्ला दक्खिणिल्ला पेच्छाघरमंडवस्सवि तहेव जहा दक्खिणिल्लस्स पचत्थिमिल्ले दारे जाव दक्खिणिल्ला णं खंभपंती मुहमंडवस्सवि तिण्हं दाराणं अच्चणिया भणिऊणं दक्खिणिल्ला णं खंभपंती उत्तरे दारे पुरच्छिमे दारे सेसं तेणेव कमेण जाव पुरथिमिल्ला नंदापुक्खरिणी जेणेव सभा सुधम्मा तेणेव पहारेत्थ गमणाए ॥
तते णं तस्स विजयस्स चत्तारि सामानियसाहस्सीओ एयप्पभितिं जाव सव्विड्डीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छंति २ त्ता तं णं सभं सुधम्मं अणुप्पयाहिणीकरेमाणे २ पुरत्थिमिल्लेणं अणुपविसति २ आलोए जिनसकहाणं पणामं करेति २ जेणेव मणिपेढिया- जेणेव माणवचेतियक्खंभे जेणेव वइरामया गोलवट्टसमुग्गका तेणेव उवागच्छति २ लोमहत्थयं गेण्हति २ त्ता वइरामए गोलवट्टसमुग्गए लोमहत्थएण पमजइ २ त्ता वइरामए गोलवट्टसमुग्गए विहाडेति २ त्ता जिनसकहाओ लोमहत्थएणं पमज्जति २ त्ता सुरभिणा गंधोदएणं तिसत्तखुत्तो जिनसकहाओ पक्खालेति २ सरसेणं गोसीसचंदनेनं अणुलिंपइ २ त्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहि य अच्चिणति २ त्ता धूवं दलयति २ त्ता वइरामएस गोलवट्टसमुग्गएसु पडिनिक्खिवति २ त्ता माणवकं चेतियखंभं लोमहत्थएणं पमज्जति २ दिव्वाए उदगधाराए अब्भुक्खेइ २ त्ता सरसेणं गोसीसचंदनेनं चच्चए दलयति २ पुप्फारुहणं जाव आसत्तो सत्त० कयग्गाह० धूवं दलयति २ - जेणेव सभाए सुधम्माए बहुमज्झदेसभाए तं चेव जेणेव सीहासने तेणेव जहा दारचणिता जेणेव देवसयणिज्जे तं चेव जेणेव खुड्डागे महिंदज्झए तं चेव जेणेव पहरणकोसे चोप्पाले तेणेव उवागच्छति २ पत्तेयं २ पहरप्पाइं लोमहत्थएणं पमज्जति २ सरसेणं गोसीसचंदनेनं तहेव सव्वं सेसंपि दक्खिणदारं आदिकाउं तहेव नेयव्वं जाव पुरच्छिमिल्ला नंदापुक्खरिमी सव्वाणं सभाणं जहा सुधम्माए सभाए तहा अच्चणिया उववायसभाए नवरि देवसयणिज्जस्से अच्च० सेसासु सीहासणाण अच्च० हरयस्स जहा नंदाए पुक्खरिणीए अच्चणिया ।
- ववसायसभाए पोत्थयरयणं लोम० दिव्वाए उदगधाराए सरसेणं गोसीसचंदनेनं अणुलिंपति अग्गेहिं वरेहिं गंधेहि य मल्लेहि य अचिणति २ त्ता [ मल्लेहि] सीहासने लोमहत्थएणं पमज्जति जाव धूवं दलयति सेसं तं चेव नंदाए जहा हरयस्स तहा जेणेव बलिपीढं तेणेव उवागच्छति २ त्ता अभिओगे देवे सद्दावेति २ त्ता एवं वयासी
खिप्पामेव भो देवाणुप्पिया ! विजयाए रायहाणीए सिंघाडगेसु य तिएसु य चउक्केसु य चच्चरेसु य चतुमुहेसु य महापहपहेसु य पासाएसु य पागारेसु य अट्टालएसु य चरियासु य दारेसु य गोपुरेसु य तोरणेसु य वावीसु य पुक्खरिणीसु य जाव बिलपंतिगासु यआरामेसु य उज्जाणेसु य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org