________________
प्रतिपत्तिः-३, दीव०
२७५ काननेसु य वनेसु य वनसंडेसु य वनराईसु य अच्चणियं करेह करेत्ता ममेयमाणत्तियं खिप्पामेव पञ्चप्पिणह । तएणंते आभिओगिया देवा विजएणं देवेणंएवं वुत्ता समाणाजाव हट्टतुट्ठा विनएणं पडिसुणेति २ त्ता विजयाए रायहाणीए सिंघाडगेसु य जाव अच्चणियं करेत्ता जेणेव विजए देवे तेणेव उवागच्छन्ति २ त्ता एयमाणत्तियं पञ्चप्पिणंति।
तए णं से विजए देवे तेसिणं आभिओगियाणं देवाणं अंतिए एयम सोचा निसम्म हट्टतुट्ठचित्तमानंदियजाव हयहियए जेणेव नंदापुक्खरिणी तेणेव उवागच्छति २ ता पुरथिमिल्लेणं तोरणेणंजाव हत्थपायं पक्खालेति २ ता आयंते चोक्खे परमसुइभूएनंदापुक्खरिणीओ पच्चुत्तरति २ ताजेणेव सभासुधम्मातेणेव पहारेत्थ गमणाए।तएणंसे विजए देवेचउहिंसामानियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं सब्बिड्डीएजाव निग्घोसनाइयरवेणंजेणेव सभासुधम्मा तेणेव उवागच्छति २ तासभंसुधम्मपुरथिमिल्लेणंदारेणंअणुपविसतिर ताजेणेवमणिपेढिया तेणेव उवागच्छति २ तासीहासनवरगते पुरच्छाभिमुहे सन्निसन्ने ॥
वृ. 'तएण'मित्यादि, ततः स विजयो देवो वानमन्तरैः ‘महया २' इति अतिशयेन महता इद्रारभिषेकेणाभिषिक्तः ससिंहासनादभ्युत्तिष्ठति, अभ्युत्थायाभिषेकसभातः पूर्वद्वारेण विनिर्गत्य यत्रैवालङ्कारसभा तत्रैवोपागच्छति, उपागत्यालङ्कारिकसभामनुप्रदक्षिणीकुर्वन्, पूर्वद्वारेणानुप्रविशति,अनुप्रविश्यचयत्रैवमणिपीठिकायत्रैवच सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः संनिषण्णः, ततस्तस्य विजयस्य देवस्याभियोग्या देवासुबहु 'आलङ्कारिकम्' अलङ्कारयोग्यं भाण्डमुपनयन्ति॥
तएणमित्यादि, ततःस विजयोदेवस्तप्रथमतया तस्यामलङ्कारसभायांप्रथमतयापक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया 'सुरभिगन्धकाषायिक्या' सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकयेति गम्यते गात्राणि रूक्षयति रूक्षयित्वा सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पति अनुलिप्य देवदूष्ययुगलं निधत्त इति योगः, कथम्भूतः ? इत्याह_ 'नासानीसासवायवझं नासिकानिश्वासवातवाह्यं, एतेन श्लक्ष्णतामाह, 'चक्षुहरं' चक्षुर्हरति-आत्मवशं नयति विशिअठरऊफआथइशयकलितत्वाच्चक्षुर्हरं 'वर्णस्पर्शयुक्तम्' अतिशायिना वर्णेनातिशायिनास्पर्शेन युक्तं ‘हयलालापेलवाइरेग'मितिहयलाला-अश्वलाला तस्याअपिपेलवमतिरेकेणहयलालापेलवातिरेकं 'नाम नाम्नैकार्थे समासोबहुल'मिति समासः, अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमितिभावः, धवलं-श्वेतंकनकखचितानि-विछुरितानि अन्तकाणि-अञ्चलयोनिलक्षणानि यस्य तत्कनकखचितान्तकर्म आकाशस्फटिकं नाम-अतिस्वच्छस्फटिकविशेषस्तत्समप्रभं दिव्यं 'देवदूष्ययुगलं' देववस्त्रयुग्मं 'निवस्ते' परिधत्ते ।
-परिधाय हारादीन्याभरणानिपिनह्यति तत्रहारः-अष्टादशसरिकःअर्द्धहारो-नवसरिकः एकावली-विचित्रमणिका मुक्तावली-मुक्ताफलमयी कनकावली-कनकमणिमयी प्रालम्बःतपनीयमयो विचित्रमणिरत्नभक्तिचित्रआत्मनःप्रमाणेन स्वप्रमाणआभरणविशेषः कटकानिकलाचिकाभरणानित्रुटितानि-बाहुरक्षकाः अङ्गदानि-बाह्याभरणविशेषा 'दशमुद्रिकाऽनन्तकं' हस्ताङ्गुलिसम्बन्धिमुद्रिकादशकं 'कुण्डले' कर्णाभरणे चूडामणिमिति-चूडामणि म सकलपार्थिवरत्नसर्वसारोदेवेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासोनिशेषापमङ्गलाशान्तिरोग-प्रमुखदोषापहारकारी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org