________________
प्रतिपत्तिः - ३, दीव०
मुक्कपुप्फपुंजोवयारकलितं करेति २त्ता कंदप्पभवइरवेरुलियविमलदंडं कंचणमणिरयभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कघूवगंधुत्तमाणुविद्धं धूमवद्धिं विणिम्मुयंतं वेरुलियामयं कडुच्छुयं पग्गहित्तु पयत्तेण धूवं दाऊण जिनवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं संथुणइ २ त्ता सत्तट्ठ पयाई ओसरति सत्तट्ठपयाइं ओसरिस्ता
- वामं जाणुं अंचेइ २ त्ता दाहिणं जाणुंधरणितलंसि णिवाडेइ तिक्खुत्तो मुद्धाणं धरणिंयलंसि नमेइ नमित्ता ईसिं पच्चण्णमति २ त्ता कडयतुडियथंभियाओ भुयाओ पडिसाहरति २ त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिकट्टु एवं वयासी
नमोऽत्थु णं अरिहंताणं भगवंताणं जाव सिद्धिगइनामधेयं ठाणं संपत्ताणं तिकट्टु वंदति नम॑सति वंदित्ता नमंसित्ता जेणेव सिद्धायतनस्स बहुमज्झदेसभाए तेणेव उवागच्छति २ ता दिव्वाए उदगधाराए अब्भुक्खति २ त्ता सरसेणं गोसीसचंदनेणं पंचंगुलितलेणं मंडलं आलिहति २ त्ता वच्चए दलयति वच्चए दलयित्ता कयग्गाहग्गहियकरतलपब्भट्टविमुक्केणं दसद्धवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियंकरेति २ त्ता धूवं दलयति २ -
- जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छति २ त्ता लोमहत्थयं गेण्हइ २ दारचेडीओ य सालिभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जति २ बहुमज्झदेसभाए सरसेणं गोसीसचंदनेनं पंचंगुलितलेणं अणुलिंपति २ चचए दलयति २ पुप्फारुहणं जाव आहरणारुहणं करेति २ आसत्तोसत्तविपुल जाव मल्लदामकलावं करेति २ कयग्गाहग्गहित जाव पुंजीवयारकलितं करेति २ धूवं दलयति २ । जेणेव मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छति २ त्ता बहुमज्झदेसभा लोमहत्थेणं पमज्जति २ दिव्वाए उदगधाराए अब्भुक्खेति २ सरसेणं गोसीसचंदनेनं पंचंगुलितलेणं मंडलगं आलिहति २ चच्चए दलयति २ कयग्गाह जाव धूवं दलयति २ जेणेव मुहमंडवगस्स पञ्चत्थिमिल्ले दारे तेणेव उवा० लोमहत्थगं गेण्हति २ दारचेडीओ य सालिभंजियाओ य वालरूवए य लोमहत्थगेण पमज्जति २ दिव्वाए उदगधाराए अब्भुक्खेति २ सरसेणं जाव चच्चए दलयति २ आसत्तोसत्त० कयग्गाह० धूवं दलयति २ ।
२७३
जेणेव मुहमंडवगस्स उत्तरिल्ला णं खंभपंती तेणेव उवागच्छइ २ लोमहत्थगं परा० सालभंजियाओ दिव्वाए उदगधाराए सरसेणं गोसीसचंदनेनं पुप्फारुहणं जाव आसत्तोसत्त० कयग्गाह० धूवं दलयति जेणेव मुहमंडवस्स पुरत्थिमिल्ले दारे तं चैव सव्वं भाणियव्वं जाव दारस्स अच्चणिया जेणेव दाहिणिल्ले दारे तं चेव जेणेव पेच्छाघरमंडवस्स बहुमज्झदेसभाए जेणेव वइरामए अक्खाडए जेणेव मणिपेढिया। जेणेव सीहासने तेणेव उवागच्छति २ लोमहत्थगं गिण्हति लोमहत्थगं गिण्हित्ता अक्खाडगं च सीहासणं च लोमहत्थगेण पमज्जति २ त्ता दिव्वाए उदगधाराए अब्भु० पुप्फारुहणं जाव धूवं दलयति जेणेव पेच्छाघरमंडवपञ्चत्थिमिल्लेदारे दारचणिया उत्तरिल्ला खंभपंती तहेव पुरत्थिमिल्ले दारे तहेव जेणेव दाहिणिल्ले दारे तहेव जेणेव चेतियथूभे तेणेव उवागच्छति २ त्ता लोमहत्थगं गेण्हति २ त्ता चेतियथूभं लोमहत्यएणं पमज्जति २ दिव्वाए एग० सरसेण० पुष्फारुहणं आसत्तोसत्त जाव धूवं दलयति २ जेणेव पच्चत्थिमिल्ला मणिपेढिया ।
जेणेव जिनपडिमा तेणेव उवागच्छति जिनपडिमाए आलोए पणामं करेइ २ त्ता लोमहत्थगं
918
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org