________________
प्रतिपत्तिः - ३,
, दीव०
२५३
'सभाए णं सुहम्माए' इत्यादि उल्लोकवर्णनं 'सभाए णं सुहम्माए' इत्यादि भूमिभागवर्णनं
च प्राग्वत् ॥
मू. (१७६) तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपीढिया पन्नत्ता, सा णं मणिपीढिया दो जोयणाइं आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमता । तीसे णं मणिपीढियाए उप्पिं एत्थ णं भावनाए नाम चेइयखंभे पन्नत्ते अद्धट्ठमाइं जोयणाई उड्डुं उच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं छकोडीए छलंसे छविग्गहिते वइरामय- वट्टलट्ठसंठिते, एवं जहा महिंदज्झयस्स वण्णओ जाव पासातीए ।
तस्स णं माणवकस्स चेतियखंभस्स उवरिं छक्कोसे ओगाहित्ता हेट्ठावि छक्कोसे वज्जेत्ता मज्झे अद्धपंचमेसु जोयणेसु एत्थ णं बहवे सुवण्णरुप्पमया फलगा पं०, तेसु णं सुवण्णरूप्पमएसु फलएसु बहवे वइरामया नागदंता पन्नत्ता, तेसु णं वइरामएस नागदंतएसु बहवे रययामता सिक्कगा पन्नत्ता । ते पु णं रययामयसिक्कएसु बहवे वइरामया गोलवट्टसमुग्गका पण्णत्ता, तेसु णं वइरामएस गोलवट्टसमुग्गएसु बहवे जिनसकहाओ संनिक्खित्ताओ चिट्टंति, जाओ णं विजयस्स देवस्स अन्नेसिं च बहूणं वाणमंतराणं देवाम य देवीण य अच्चणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सक्करणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिज्जाओ । माणवस्स णं चेतियखंभस्स उवरिं अट्ठट्ठमंगलगा झया छत्तातिछत्ता ।
तस्स णं माणवकस्स चेतियखंभस्स पुरच्छिमेणं एत्थ णं एगा महामणिपेढिया पं०, साणं मणिपेढिया दो जोयणाइं आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमई जाव पडिरूवा ॥ तीसे णं मणिपेढियाए उप्पिं एत्थ णं एगे महं सीहासणे पन्नत्ते, सीहासणवण्णओ ।
तस्स णं माणवगस्स चेतियखंभस्स पच्चत्थिमेणं एत्थ णं एगा महं मणिपेढिया पं० जोयणं आयामविक्भंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमती अच्छा ॥ तीसे णं मणिपेढियाए उप्पिं एत्थ णंएगे महं देवसयणिज्जे पन्नत्ते, तस्स णं देवसयणिज्जस्स अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा
नानामणिमया पडिपादा सोवण्णिया पादा नानामणिमया पायसीसा जंबूणयमयाइं गत्ताई वइरामया संधी नानामणिमते चिच्चे रइयामता तूली लोहियक्खमया बिब्बोयणा तवणिजमती गंडोवहाणिया, सेणं देवसयणिज्जे उभओ विब्बोयणे दुहओ उण्णए म्झेणयगंभीरे सालिंगणवट्टीए गंगापुलिनवालुउद्दालसालिसए ओतवितक्खोमदुगुल्लपट्टपडिच्छायणे सुविरचितरयत्ताणे रत्तंसुसंवृते सुरम्मे आईणगरूतबूरणवणीयतूलफासमउए पासाईए।
तस्स णं देवसयणिज्जस्स उत्तरपुरत्थिमेणं एत्थ णं महई एगा मणिपीठिका पन्नत्ता जोयणमेगं आयामविख्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई जाव अच्छा ॥ तीसे णं मणिपीढियाए उप्पिं एगं महं खुड्डए महिंदज्झए पन्नत्ते अद्धट्टमाई जोयणाई उड्डुं उच्चत्तेणं अद्धकोसं उव्वेधेणं अद्धकोसं विक्खंभेणं वेरुलियामयवट्टलट्ठसंठिते तहेव जाव मंगला झया छत्तातिछत्ता ।
तस्स णं खुडुमहिंदज्झयस्स पञ्चत्थिमेणं एत्थ णं विजयस्स देवस्स चुप्पालए नाम पहरणकोसे पन्नत्ते । त्थणं विजयस्स देवस्स फलिहरयणपामोक्खा बहवे पहरणरयणा संनिक्खित्ता चिट्ठति, उज्जलसुणिसियसुतिक्खधारा पासाईया ।
तीसे णं सभाए सुहम्माए उप्पिं बहवे अट्ठट्ठमंगलगा झया छत्तातिछत्ता ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org