________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १७४
ते णं चेइयरुक्खा अन्नेहिं बहूहिं तिलयलवयछत्तोवगसिरीससत्तवन्नदहिवन्नलोद्धधवचंदननवकुडयकयंबपणसतालतमालपियालपियंगुपारावयरायरुक्खनंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ता ॥ ते णं तिलया जाव नंदिरुक्खा मूलवंतो कंदमंतो जाव सुरम्मा ।
ते णं तिलया जाव नंदिरुक्खा अन्नेहिं बहूहिं पउमलयाहिं जाव सामलयाहिं सव्वतो समंता संपरिक्खित्ता, ताओणं पउमलयाओ जाव सामलयाओ निच्चं कुसुमियाओ जाव पडिरूवाओ तेसि णं चेतियरुक्खाणं उप्पिं बहवे अट्ठट्ठमंगलगा झया छत्तातिछत्ता ।
तेसि णं चेइयरुक्खाणं पुरतो तिदिसिं तओ मणिपेढियाओ पन्नत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमतीओ अच्छा जाव पडिरूवाओ ।
२४८
तासि णं मणिपेढियाणं उप्पिं पत्तेयं पत्तेयंमाहिंदझया अद्धट्ठमाई जोयणाई उड्डुं उच्चत्तेणं अद्धकोसं उब्वेहेणं अद्धकोसं विक्खंभेणं वइरामयवट्टलट्ठसंठियसुसिलिट्टपरिघट्टमट्टसुपतिट्ठिता विसिट्टा अनेगवरपंचवण्णकुडभीसहस्सपरिमंडियाभिरामा वाउयविजयवेजयंतीपडागा छत्तातिछत्तकलिया तुंगा गगनतलमभिलंघमाणसिहरा पासादीया जाव पडि० ।
तेसि णं महिंदज्झयाणं उप्पिं अट्ठट्ठमंगलगा झया छत्तातिछत्ता । तेसि णं महिंदज्झयाणं पुरतो तिदिसिं तओ नंदाओ पुक्खरिणीओ पं० ताओ णं पुक्खरिणीओ अद्धतेरजोयणाइं आयामेणं सक्कोसाइं छ जोयणाइं विक्खंभेणं दसजोयणाइं उव्वेहेणं अच्छाओ सण्हाओ पुक्खरिणीवण्णओ पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ताओ पत्तेयं पत्तेयं वनसंडपरिक्खित्ताओ वण्णओ जाव पडिरूवाओ । तेसि णं पुक्खरिणीणं पत्तेयं २ तिदिसिं तिसोवाणपडिरूवगा पं०, तेसिणं तिसोवाणपडिरूव- गाणं वण्णओ, तोरणा भाणियव्वा, जाव छत्तातिच्छत्ता सभाए णं सुहम्माए छ मणोगलिसाहस्सीओ पन्नत्ताओ, तंजहा
पुरत्थिमे णं दो साहस्सीओ पञ्च्चत्थिमेणं दो साहस्सीओ दाहिणेणं एगसाहस्सी उत्तरेणं एगा साहस्सी, तासु णं मनोगुलियासु बहवे सुवण्णरुप्पामया फलगा पन्नत्ता, तेसु णं सुवण्णरुप्पामएसु फलगेसु बहवे वइरामया नागदंतगा पन्नत्ता, तेसु णं वइरामएसु नागदंतएसु बहवे किण्हसुत्तवट्टवग्घारितमल्लदामकलावा जाव सुक्किलवट्टवग्घारितमल्लदामकलावा, ते णं दामा तवणिज्जलंबूसगा जाव चिट्ठति ।
सभाणं सुहम्माणे छगोमाणसीसाहस्सीओ पन्नत्ताओ तंजहा - पुरत्थिमेणं दो साहस्सीओ, एवं पच्चत्थिमेणवि दाहिणेणं सहस्सं एवं उत्तरेणवि, तासु णं गोमाणसीसु बहवे सुवण्णरुप्पमया फलगा पं० जाव तेसु णं वइरामएसु नागदंतएसु बहवे रयतामया सिक्कता पन्नत्ता ।
तेसुणं रयतामएसु सिक्कएसु बहवे वेरुलियार्मइओ धूवघडिताओ पन्नत्ताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदुरुक्कतुरुक्क जाव घाणमननिव्वुइकरेणं गंधेणं सव्वतो समंता आपूरेमाणीओ चिट्ठति । सभाए णं सुधम्माए अंतो बहुसमरमणिज्जे भूमिभागे प० जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्वतवणिज्जमए अच्छे जाव पडिरूवे ॥
वृ. 'तस्स ण 'मित्यादि, तस्य मूलप्रासादावतंसकस्य 'उत्तरपूर्वस्याम्' ईशानकोण इत्यर्थः, 'अत्र' एतस्मिन् भागे विजयस्य देवस्य योग्या सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता साऽर्द्धत्रयोद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org