________________
प्रतिपत्तिः-३, दीव०
२४७
जाव वणमालादारवन्नओ । तेसि णं दाराणं पुरओ मुहमंडवा पन्नत्ता, ते णं मुहमंडवा अद्धतेरसजोयणाई आयामेणं छजोयणाई सक्कोसाइं विखंभेणं साइरेगाइं दो जोयणाई उड्ढे उच्चत्तेणंमुहमंडवा अनेगखंभसय-संनिविट्ठाजाव उल्लोया भूमिभागवण्णओ॥ तेसिणंमुहमंडवाणं उवरि पत्तेयं पत्तेयं अट्ठट्ट मंगला पन्नत्ता सोत्थिय जाव मच्छ०।
तेसि णं मुहमंडवाणं पुरओ पत्तेयं पत्तेयं पेच्छाघरमंडवा पन्नत्ता, ते णं पेच्छघरमंडवा अद्धतेरसजोयणाइंआयामेणंजाव दोजोयणाइंउडंउच्चत्तेणंजाव मणिफासो॥तेसिणंबहुमज्झदेसभाए पत्तेयंपत्तेयं वइरामयअक्खाडगा पन्नत्ता, तेसिणं वइरामयाणं अक्खाडगाणंबहुमज्झदेसभाए पत्तेयं २ मणिपीढिया पन्नत्ता, ताओणं मणिपीठियाओ जोयणमेगं आयामविखंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ।
तासि णं मणिपीढियाणं उप्पिं पत्तेयं पत्तेयं सीहसणा पन्नत्ता, सीहासणवण्णओ जाव दामा परिवारो । तेसि णं पेच्छाघरमंडवाणं उपिं अट्ठमंगलगा झया छत्तातिछत्ता ॥ तेसिणं पेच्छाघरमंडवाणं पुरतो तिदिसिंतओ मणिपेढियाओ पं० ताओणं मणिपेढियाओदो जोयणाई आयामविखंभेणं जोयणं बाहल्लेणं सव्मणिमतीओ अच्छाओ जाव पडिरूवाओ।
तासिणंमणिपेढियाणं उप्पिं पत्तेयं पत्तेयं चेइयथूभा पन्नत्ता, तेणंचेइयथूभादोजोयणाई आयामविखंभेणं सातिरेगाई दो जोयणाइंउटुंउच्चत्तेणं सेया संखंककुंददगरयामयमहितफेणपुंजसन्निकासा सव्वरयणामया अच्छाजाव पडिरूवा॥तेसिणं चेइयथूभाणं उप्पिं अट्ठट्ठ मंगलगा बहुकिण्हचामरझया पन्नत्ता छत्तातिछत्ता।।
तेसि णं चेतियथूभाणं चउद्दिसिं पत्तेयं पत्तेयं चत्तारि मणिपेढियाओ पताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ ॥ तासि णं मणिपीठियाणं उप्पिं पत्तेयं पत्तेयं चत्तारि जिनपडिमाओ जिणुस्सेहपमाणमेत्ताओपलियंकनिसण्णाओ तूभाभिमुहीओ सन्निविट्ठाओ चिट्ठति,तंजहा-उसभा वद्धमाणा चंदानना वारिसेणा।
तेसि णं चेतियथूभाणं पुरतो तिदिसिं पत्तेयं पत्तेयं मणिपेढियाओ पन्नत्ताओ, ताओ णं मणिपेढियाओ दो दो जोयणाई आयामविखंभेणंजोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ लण्हाओ सहाओ घट्ठाओ मट्ठाओ निप्पंकाओ नीरयाओ जाव पडिरूवाओ।
तासि णं मणिपेढियाण उप्पिं पत्तेयं पत्तेयंम चेइयरुक्खा पन्नत्ता, ते णं चेतियरुक्खा अट्ठजोयणाइं उड़े उच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाइं खंधी अद्धजोयणं विखंभेणं छजोयणाई विडिमा बहुमज्झदेसभाए अट्ठजोयणाई आयामविक्खंभेणं साइरेगाइंअट्ठजोयणाई सव्वग्गेणं पन्नत्ताई।
तेसि णं चेइयरुक्खाणं अयमेतारूवे वण्णावासे पन्नत्ते, तंजहा-वइरामया मूला रययसुपतिहिता विडिमा रिट्ठामयविपुलकंदवेरुलियरुतिलखंधा सुजातरूवपढमगविसालाली नानामणिरयणविविधसाहप्पसाहवेरुलियपत्ततवणिजपत्तवेंटा जंबूणयरत्तमउयसुकुमालपवालपल्लवसोभंतवरंकुरग्गसिहरा विचित्तमणिरयणसुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा समिरीया सउज्जोया अमयरससमरसफला अधियं नयनमननिव्वुतिकरा पासातीया दरिसणिज्जा अभिरूवा पडिरूवा।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org