________________
२४६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१७४ पेक्षया चतुर्भागमात्रप्रमाणैरित्यर्थसर्वतः समन्तात्संपरिक्षिप्ताः, तदोच्चत्वप्रमाणमेवदर्शयति-'ते ण'मित्यादि, ते प्रासादावतंसकाः पञ्चदशयोजनानिअर्द्धतृतीयांश्चक्रोशान्ऊर्द्धमुच्चैस्त्वेन देशोनानि अष्टौयोजनानि आयामविष्कम्भाभ्यां, सूत्रेच आयामविक्खंभेणं'तिएकवचनंसमाहारविवक्षणात्, एवमन्यत्रापि भावनीयम्, एतेषामपि 'अब्भुग्गयमूसिये'त्यादि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च प्राग्वत् केवलमत्रापि सिंहासनमपरिवारं वक्तव्यम् ॥
'ते ण'मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चप्रमाणमात्रैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणैर्मूलप्रासादापेक्षयाऽष्टभागमात्रप्रमाणैरित्यर्थ सर्वतः समन्तात्संपरिक्षिप्ताः, तदेव तदोच्चत्वप्रमाणमात्रमुपदर्शयति-'तेण'मित्यादि, तेप्रासादवतंसका देशोनानि अष्टौ योजनानिऊर्द्धमुच्चैत्वेन देशोनानि चत्वारियोजनान्यायामविष्कम्भाभ्यां तेषामपि 'अब्भुग्गयमूसियपहसियाविवे'त्यादि स्वरूपादिवर्णनमनन्तरप्रासादवतंसकवत् ।
__"ते ण मित्यादि, तेऽपिच प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणमात्रैर्मूलप्रासादवतं- सकापेक्षया षोडशभागप्रमाणमात्रैरित्यर्थः सर्वतः समन्ततः संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-ते ण'मित्यादि, ते प्रासादवतंसका देशोनानि चत्वारि योजनान्यूर्द्धमुच्चैस्त्वेन देशोने द्वे योजने आयामविष्कम्भाभ्यां, तेषामपि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वत्, तदेवं चतनः प्रासादावतंसकपरिपाटयो भवन्ति, कवचित्तिन एव दृश्यन्ते न चतुर्थी ॥
-: "विजयदेवस्य समा" अधिकारःमू. (१७५) तस्स णं मूलपासायवडेंसगस्स उत्तरपुरस्थिमे णं एत्थ णं विजयस्स देवस्स सभा सुधम्मा पन्नत्ता अद्धत्तेरसजोयणाइंआयामेणंछ सक्कोसाइंजोयणाइविक्खंभेणं नवजोयणाई उड्डंउच्चत्तेणं, अनेगखंभसतसंनिविट्ठा अब्भुग्गयसुकयवइरवेदियातोरणवररतियसाल-भंजिया सुसिलिट्ठविसिठ्ठलट्ठसंठियपसत्थवेरुलियविमलखंभा नानामणिकनगरयणखइय- उज्जलबहुसमसुविभत्तचित्त (निचिय) रमणिज्जकुट्टिमतला ईहामियउसभतुरगनरमगर- विहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता थंभुग्गयवइरवेइया-परिगयाभिरामा विजाहरजमलजुयजंतजुत्ताविव।।
-अच्चिसहस्समालणीया रूवगसहस्सकलिया भिसमाणी भिब्भिसमाणी चक्खुलोयणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणथूभियागानाणाविहपंचवण्णघंटापडागपडिमंडितग्गसिहरा धवला मिरीइकवचं विणिम्मुयंती लाउलोइयमहिया गोसीससरसरत्तचंदनदद्दरदिन्नपंचंगुलितला उवचियचंदनकलसा चंदनघडसुकयतोरणपडिदुवारदेसभागाआसत्तोसतविउलवट्टवग्घारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलिता कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिन्ना दिव्वतुडियमधुरसद्दसंपणाइया सुरम्मा सव्वरयणामती अच्छा जाव पडिरूवा
___ तीसे णं सोहम्माणे सभाए तिदिसिं तओ दारा पन्नता ॥ ते णं दारा पत्तेयं पत्तेयं दो दो जोयणाई उद्धं उच्चत्तेणं एगंजोयणं विस्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only