________________
२३८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१७० अपरोत्तरस्यं वायव्यकोणे उत्तरस्यामुत्तरपूर्वस्यांचविजयदेवस्य संबन्धिनां चतुर्णां सामानिकसहस्राणांचत्वारि भद्रासनसहस्राणिप्रज्ञप्तानि, तस्य सिंहासनस्य पूर्वस्यामत्रविजयस्य देवस्यचतुसृणामग्रमहिषीणांचत्वारि भद्रासनसहनाणिप्रज्ञप्तानि, तस्य सिंहासनस्यदक्षिणपूर्वस्यामाग्नेयकोण इत्यर्थः । अत्र विजयदेवस्य अभ्यन्तरपर्षदाम् अभ्यन्तरपर्षद्रूपाणामष्टानांदेवसहस्राणां योग्यानिअष्टौ भद्रासनसहस्राणि प्रज्ञप्तानि, तस्यसिंहासनस्य दक्षिणस्यां दिशिअत्र विजयदेवस्य मध्यपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैऋतकोण इत्यर्थ अत्र विजयदेवस्य बाह्यपर्षदो द्वादशानांदेवसहस्राणां योग्यानि द्वादश भद्रासनसहमणि प्रज्ञप्तानि।
"तस्स णं सीहासणस्से'त्यादि, तस्य सिंहासनस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धिनां सप्तानामनीकाधिपतीनां योग्यानि सप्त भद्रासनानि प्रज्ञप्तानि, तस्य सिंहासनस्य 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन अत्र विजयस्य देवस्य संबन्धिनां षोडशानामात्मरक्षदेवसहस्राणांयोग्यानिषोडशभद्रासनसहस्राणिप्रज्ञप्तानि, अवशेषेषुप्रत्येकंप्रत्येकं सिंहासनमपरिवारं सामानिकादिदेवयोग्यभद्रासनरूपपरिवाररहितं प्रज्ञप्तम् ॥
मू. (१७१) विजयस्स णं दारस्स उवरिमागारा सोलसविहेहिं रतणेहिं उवसोभिता, तंजहा-रयणेहिं वयरेहिवेरुलिएहिं जाव रिडेहिं ।
विजयस्सणं दारस्स उप्पिं बहवे अटुंगलगा पण्णत्ता, तंजहा-सोत्थितसिरिवच्छ जाव दप्पणा सव्वरयणामया अच्छा जाव पडिरूवा।
विजयस्स णं दारस्स उप्पिं बहवे कण्हचामरज्झया जाव सब्बरयणामया अच्छा जाव पडिरूवा । विजयस्स णंदारस्स उप्पं बहवे छततातिच्छत्ता तहेव ॥
वृ. 'विजयस्सण मित्यादि, विजयस्य द्वारस्य 'उवरिमाकारा' इति उपरितन आकार:उत्तरङ्गादिरूपः षोडशविधै रलैरुपशोभितः, तद्यथा-रत्नैः सामान्यतः कर्केतनादिभि १ वर्णोः २ वैडूर्यं ३ लोहिताक्षैः ४ मसारगल्लैः ५हंसगर्भ ६पुलकैः ७ सौगन्धिकैः ८ज्योतीरसैः ९ अङ्क: १० अञ्जनैः ११ रजतैः १२ जातरूपैः १३ अञ्जनपुलकैः १४ स्फटिकैः १५ रिटैः १६॥ विजयस्स ण'मित्यादि, विजयस्य द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्र०, तद्यथेत्यादिना तान्येवोपदर्शयति-'सव्वरयणामया' इत्यादि प्राग्वत् ॥
मू. (१७२) से केणटेणं भंते ! एवं वुचति?-विजएणंदारे २, गोयमा ! विजएणंदारे विजए नाम देवे महिड्डीए महजुतीए जाव महाणुभावे पलिओवमहितीए परिवसति।
सेणंतत्थ चउण्हंसामाणियसाहस्सीणंचउण्हंअग्गमहिसीणं सपरिवाराणंतिण्हंपरिसाणं सत्तण्हंअनियाणंसत्तण्हं अनियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्सणंदारस्स विजयाएरायहाणीए अन्नेसिंच बहूणं विजयाए रायहाणीए वत्थव्वगाणंदेवाणं देवीणय आहेवच्चं जाव दिव्वाइंभोगभोगाइं जमाणे विहरइ।
से तेणटेणं गोयमा ! एवं वुचति-विजये दारे विजये दारे, [अदुत्तरं च णं गोयमा ! विजयस्स णं दारस्स सासए नामधेज्जे पन्नते जन्न कयाइ नस्थि न कयाइ न भविस्सति जाव अवट्ठिए निचे विजए दारे] ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org