________________
प्रतिपत्तिः-३, दीव०
२३७
॥१॥ "तेल्लो कोट्ठसमुग्गा पत्ते चोए य तगर तला य ।
हरियाले हिंगलए मनोसिला अंजणसमुग्गो॥" 'सव्वरयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमयाः ‘अच्छा सण्हा' इत्यादि प्राग्वत्
मू. (१७०) विजयेणंदारे अट्ठतचक्कद्धयाणं अट्ठसयंमिगद्धयाणं अट्ठसयंगरुडझयाणं अट्ठसयंविगद्धयाणं (अट्ठसयं रुरुयज्झयाणं) अट्ठसतंछत्तज्झयाणंअट्ठसयंपिच्छज्झयाणं अट्ठसयं सउणिज्झयाणं असतं सीहज्झयाणं अट्ठसतं उसभज्झयाणं अट्ठसतं सेयाणं चउविसाणाणं नागवरकेतूणं एवामेव सपुव्वावरेणं विजयदारे य आसीयं केउसहस्सं भवतित्ति मक्खायं ।
विजये णं दारे नव भोमा पन्नत्ता, तेसि णं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागा पन्नत्ता जाव मणीणं फासो, तेसिणं भोमाणं उपिं उल्लोया पउमलया जाव सामलताभत्तिचित्ता जाव सव्वतवणिजमता अच्छा जाव पडिरूवा।
तेसिणं भोमाणं बहुमज्झदेसभाए जे से पंचमे भोम्मे तस्स णं भोमस्स बहुमज्झदेसभाए एत्य णं एगे महं सीहासणे प० सीहासणवण्णतो विजयदूसे जाव अंकुसे जावदामा चिट्ठति
तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामाणियसहस्साणं चत्तारि भद्दासणसाहस्सीओ प० तस्स णं सीहासणस्स पुरछिमेणं एत्य णं विजयस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणा प० ।
तस्सणंसीहासणस्स दाहिणपुरस्थिमेणं एत्थणं विजयस्स देवस्स अभितरियाएपरिसाए अट्ठण्हं देवसाहस्सीणं अट्ठण्हं भद्दासणसाहस्सीओ पन्नत्ताओ।
तस्सणंसीहासणस्स दाहिणेणंविजयस्सदेवस्समज्झिमियाएपरिसाएदसण्हदेवसाहस्सीणं दस भद्दासणसाहस्सीओ पन्नत्ताओ, तस्सणं सीहासणस्स दाहिणपञ्चत्थिमेणं एत्थणं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ प०॥
तस्सणं सीहासणस्स पञ्चत्थिमेणं एत्थणं विजयस्स देवस्स सत्तण्हं अनियाहिवतीणं सत्त भद्दासणा पन्नता, तस्स णं सीहासणस्सपुरथिमेणं दाहिणेणं पञ्चस्थिमेणंउत्तरेणं एत्थणं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ प० तंजहा
पुरस्थिमेणंचत्तारि साहस्सीओ, एवं चउसुविजाव उत्तरेणं चत्तारि साहस्सीओ, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पन्नत्ता॥
वृ. 'विजयेणंदारे' इत्यादि, तस्मिविजयेद्वारे 'अष्टशतम्' अष्टाधिकंशतं चक्रध्वजानां' चक्रलेखरूपचिह्नोपेतानां ध्वजानाम्, एवं मृगगरुडरुरुकच्छत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशतं वक्तव्यम्, ‘एवामेव सपुव्वावरेणं' "एवमेव' अनेन प्रकारेणसपूर्वापरेणसहपूर्वैरपरैश्च वर्तत इति सपूर्वापरंसङ्ख्यानंतेन विजयद्वारे अशीतम्' अशीत्यधिकं केतुसहस्रं भवतीत्याख्यातं मयाऽन्यैश्च तीर्थकृभिः ।।
___'विजयस्स ण मित्यादि, विजयस्य द्वारस्य पुरतो नव 'भौमानि' विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषांचभौमानां भूमिभागा उल्लोकाश्चपूर्ववद्वक्तव्याः, तेषांचभौमानांबहुमध्यदेशभागे यत्पञ्चमं भौमं तस्य बहुमध्यदेशभागे विजयद्वाराधिपतिविजयदेवयोग्यं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदुष्यं कुम्भारमुक्तादामवर्णनं प्राग्वत्, तस्य च सिंहासनस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org