________________
१८२
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दे०/१५५ येषां ते अञ्जनघनकृष्णरुचकरमणीयसनिग्धकेशाः, शेषं प्राग्वत् ।
चमरसूत्रे 'तिण्हं परिसाण'मित्युक्तं ततः पर्षद्विशेषपरिज्ञानाय सूत्रमाह
मू. (१५६) चमरस्सणं भंते! असुरिंदस्स असुररत्रो कति परिसातो पं०?, गो०! तओ परिसातो पं०, तं०-समिता चंडा जाता, अभिंतरिता समिता मज्झे चंडा बाहिं च जाया।
___ चमरस्स णं भंते ! असुरिंदस्स असुररन्नो अभितरपरिसाए कति देवसाहस्सीतो पन्नत्ता ओ?, मज्झिमपरिसाए कति देवसाहस्सीओ पन्नत्ताओ?, बाहिरियाए परिसाए कति देवसाहस्सीओ पन्नत्ताओ?, गोयमा ! चमरस्सणं असुरिंदस्स २ अबिभिंतरपरिसाए चउवीसंदेवसाहस्सीतो प० ज्झिमिताए परिसाए अट्ठावीसं देव०, बाहिरिताए परिसाए बत्तीसं देवसा०
चमरस्स णं भंते ! असुरिंदस्स असुरन्नो अभिंतरिताए कति देविसता पन्नत्ता ?, मज्झिमियाए परिसाए कति देविसया पन्नत्ता ?, बाहिरियाए परिसाए कति देविसता पन्नत्ता?, गोयमा! चमरस्सणं असुरिंदस्स असुररन्नो अभितरियाएपरिसाए अछुट्टादेविसता पं० मज्झिमियाए परिसाए तिन्नि देवि० बाहिरियाए अड्डाइज्जा देवि०।
चमरस्सणं भंते ! असुरिंदस्स असुररन्नो अभितरियाए परिसाए देवाणं केवतियं कालं ठिती पन्नत्ता? मज्झिमियाए परिसाए० बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती पन्नत्ता? अभितरियाए परि० देवीणं केवतियं कालं ठिती पन्नत्ता? मज्झिमियाए परि० देवीणं केवतियं० बाहिरियाएपरि० देवीणंके०? गोयमा! चमरस्सणंअसुरिंदस्स २ अभितरियाए परि० देवामं अड्डाइजाइं पलिओवमाइं ठिई पं० मज्झिमाए परिसाए देवाणं दो पलिओवमाई ठिई पन्नत्ता बाहिरियाए परिसाए देवाणं दिवढे पलि० अभितरियाए परिसाए देवीणं दिवढे पलिओवमं ठिती पन्नत्ता मन्झिमियए परिसाए देवीणं पलिओवमं ठिती पन्नत्ता बाहिरियाए परि० देवीणं अद्धपलिओवमं ठिती पन्नत्ता।
से केणटेणं भंते ! एवं वुच्चति ?-चमरस्स असुरिंदस्स तओ परिसातो पन्नत्ताओ, तंजहा-समिया चंडा जाया, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाया? गोयमा
मरस्स णं असुरिंदस्स असुरनो अभिंतरपरिसा देवा वाहिता हव्वमागच्छंति नो अव्वाहिता, मज्झिमपरिसाए देवा वाहिता हव्वमागच्छंति अव्वाहितावि, बाहिरपरिसा देवा अव्वाहिता हव्वमागच्छंति। अदुत्तरंचणंगो०! चमरे असुरिंदे असुरराया अन्नयरेसु उच्चावएसुकन्जकोडुबेसु समुप्पनेसु अभितरियाए परिसाए सद्धिं संमइसंपुच्छणाबहुले विहरइ मज्झिमपरिसाए सद्धिं पयं एवं पवंचेमाणे २ विहरति बाहिरियाए परिसाए सद्धिं पयंडेमाणे २ विहरति
से तेणट्टेणं गोयमा! एवं वुच्चइ चमरस्सणं असुरिंदस्स असुरकुमाररण्णोतओपरिसाओ पन्नत्ताओ समिया चंडा जाता, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाता ॥
वृ. 'चमरस्स णमित्यादि, चमरस्य भदन्त ! असुरेन्द्रस्य असुकरुमारराजस्य 'कति' कियत्सङ्ख्याकाः पर्षदः प्रज्ञप्ताः ?, भगवानाहगौतम ! तिम्रः पर्षदः प्रज्ञप्ताः, तद्यथा-समिता चण्डाजाता, तत्राभ्यन्तरिका पर्षत् ‘समिता समिताभिधाना, एवंमध्यमिका चण्डा बाह्या जाता।
'चमरस्सण'मित्यादि, चमरस्यभदन्त! असुरेन्द्रस्यासुरकुमारराजस्याभ्यन्तरिकायांपर्षदि कति देवसहस्राणि प्रज्ञप्तानि?, मध्यमिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि?, बाह्यायां
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org