________________
प्रतिपत्तिः-३, नै०-उद्देशकः २
१२५ दुविहा सरीरोगाहणा पन्नत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं सत्त धणूइं तिन्नि य रयणीओ छच्च अंगुलाई, तत्थ णं जे से उत्तरवेउब्बिए से जह० अंगुलस्स संखेज्जतिभागं उक्को० पन्नरस धणूअष्टाइजाओ रयणीओ, दोच्चाए भवधारणिज्जेजहण्णओ अंगुलासंखेजभागं उक्को० पन्नरस धणू अअड्डाइजातो रयणीओ उत्तरवेउव्विया जह० अंगुलस्स संखज्जभागं उक्को० एकतीसंधणूई एक रयणी । तच्चाए भवधारणिज्जे एक्कतीसं धणू एक्कारयणी, उत्तरवेउब्विया बासहिँ धणूइं दोन्नि रयणीओ, चउत्थीए भवधारणिज्जे बासह धणूई दोण्णि य रयणीओ, उत्तरवेउब्विया पणवीसं धणुसयं, पंचमीए भवधारणिज्जे पणवीसं धणुसयं, उत्तरवे० अड्डाइजाइंधणुसयाई, छट्ठीएभवधारणिज्जा अड्डाइजाइंधणुसयाई, उत्तरवेउब्विया पंचधणुसयाई, सत्तमाएभवधारणिज्जा पंचधणुसयाइं उत्तरवेउव्विए धणुसहस्सं ॥
वृ. षष्ठीमेव स्त्रियः स्त्रिरत्नाद्यामहाक्रूराध्यवसायिन्यः, सप्तमी यावद्गर्भजा मत्स्यामनुजा अतिक्रूराध्यवसायिनो महापापकारिणः, आलापकश्चप्रतिपृथिवी एवम्-“सक्करप्पभाएणंभंते पुढवीए नेरइया किं असण्णीहिंतो उववज्रति जाव मच्छमणुएहिंतो उववजंति?, गोयमा! नो असन्नीहिंतो उववजंति सरीसिवेहिंतो उववजंति जाव मच्छमणुस्सेहिंतो उववजंति।
वालुयप्पभाएणंभंते! पुढवीएनेरइया किं असण्णीहितोउववजंतिजावमच्छमणुएहितो उववजंति ?, गोयमा ! नो असण्णीहिंतो उववजंति नो सरीसिवेहिंतो उववजंति पक्खीहितो उववजंति जाव मच्छमणुस्सेहिंतो उववज्जंति" एतमुत्तरोत्तरपृथिव्यां पूर्वपूर्वप्रतिषेधसहितोत्तरप्रतिषेधस्तावद्वक्तव्योयावदधःसप्तम्यां स्त्रीभ्योऽपि प्रतिषेधः, तत्सूत्रं चैवम्-“अहेसत्तमाए णं भंते ! पुढवीए नेरइया किं मच्छमणुस्सेहिंतो उव्वजंति"।
सम्प्रत्येकस्मिन् समये कियन्तऽस्या रत्नप्रभायां पृथिव्यां नारका उत्पद्यन्ते ? इति निरूपणार्थमाह। (इमीसेण) 'रयणप्पभापुढविएनेरइयाणंभंते!' इत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! एकसमयेन कियन्त उत्पद्यन्ते?, भगवानाह-गौतम ! जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः सङ्खयेया असङ्खयेया वा, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तम्याम् ।
सम्प्रति प्रतिसमयमेकैकनारकापहारे सकलनारकापहारकालमानं विचिचिन्तयिषुरिदमाह-'रयणप्पभापुढविनेरइयाणंभंते!' इत्यादि, रत्नप्रभापृथिविनैरयिका भदन्त! समयसमये एकैकसङ्ख्ययाअपह्रियमाणाः २ कियता कालेन सर्वात्मनाऽपह्रियन्ते?, भगवानाह-गौतम! 'तेणं असंखेज्जा समए २ अवहीरमाणा' इत्यादि, ते रत्नप्रभापृथिवीनैरयिका असङ्खयेयास्ततः समये समये एकैकसङ्ख्यया अपह्रियमाणा असङ्खयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, इदं च नारकपरिमाणप्रतिपत्यर्थं कल्पनामात्रं, 'नो चेवणंअवहिया सिया' इति न पुनरपहृताः स्यु, किमुक्तं भवति?-न पुनरेवं कदाचनाप्यपहृता अभवन् नाप्यपह्रियन्ते नाप्यपहरिष्यन्त इति, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तम्याम्।
सम्प्रति शरीरपरिमाणप्रतिपादनार्थमाह-'रयणप्पभापुढवी' इत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! 'किंमहती' किंप्रमाणा महती शरीरावगाहना प्रज्ञप्ता?, 'जहा पन्नवणाए ओगाहणसंठाणपदे' इति, यथा प्रज्ञापनायामवगाहनासंस्थानाख्यपदे तथा वक्तव्या, सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org