________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/०-२/९९
किंविकाराः प्रज्ञप्ताः ?, भगवानाह - गौतम ! 'सव्ववइरामया' इति सर्वात्मना वज्रमयाः प्रज्ञप्ताः, वज्रशब्दस्य सूत्रे दीर्घान्तता प्राकृतत्वात्, 'तत्र च ' तेषु नरकेषु णमिति वाक्यालङ्कारे बहवो जीवाश्च खरबादरपृथिवीकायिकरूपाः पुद्गलाश्च 'अपक्रमन्ति' च्यवन्ते 'व्युत्क्रामति' उत्पद्यन्ते, एतदेव शब्दद्वयं यथाक्रमं पर्यायद्वयेन व्याचष्टे - 'चयंति उववज्जंति' च्यवन्ते उत्पद्यन्ते, किमुक्तं भवति ? एकेजीवाः पुद्गलाश्च यथायोगं गच्छन्ति अपरे त्वागच्छन्ति, यस्तु प्रतिनियतसंस्थानादिरूप आकारः स तदवस्थ एवेति, अत एवाह - शाश्वता णमिति पूर्ववत् ते नरका द्रव्यार्थतया तथाविधप्रतिनियतसंस्थानादिरूपतया वर्णपर्यायैर्गन्धपर्यायै रसपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनामन्यथाऽन्यथाभवनात् एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तमी पृथिवी ।।
१२४
साम्प्रतमुपपातं विचिचिन्तयिषुराह
मू. (१००) इमीसे णं भंते! रयणप्पभाए पुढवीए नेरइया कतोहिंतो उववज्ज्रंति किं असण्णीहिंतो उववज्वंति सरीसिवेहिंतो उववज्जंति पक्खीहिंतो उववज्ज्रंति चउप्पएहिंतो उववज्रंति उरगेहिंतो उववज्ज्रंति इत्थियाहिंतो उववज्ज्रंति मच्छमणुएहिंतो उववज्रंति ?, गोयमा ! असण्णीहिंतो उववज्रंति जाव मच्छमणुएहिंतोवि उववज्रंति ।
वृ. ‘इमीसेण’मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः कुत उत्पद्यन्ते ?, किमसंज्ञिभ्य उत्पद्यन्ते सरीसृपेभ्य उत्पद्यन्ते पक्षिभ् उत्पद्यन्ते चतुष्पदेभ्य उरगेभ्य उत्पद्यन्ते स्त्रिभ्य उत्पद्यन्ते मत्स्यमनुष्येभ्य उत्पद्यन्ते ?, भगवानाह - गौतम ! असंज्ञिभ्योऽ प्युत्पद्यन्ते यावन्मत्स्यमनुष्येभ्योऽप्युत्पद्यन्ते, 'सेसासु इमाए गाहाए अणुगंतव्वा' इति, 'शेषासु' शर्कराप्रभादिषु पृथिवीष्वना गाथया, जातावेकवचनं गाथाद्विकेनेत्यर्थ, उत्पद्यमाना अनुगन्तव्याः, तदेव गाथाद्विकमाहमू. (१०१) असण्णी खलु पढमं दोच्चं च सरीसिवा ततिय पक्खी ।
सीहा जंति उत्थीं उरगा पुन पंचमीं जंति ॥
वृ. 'अस्सण्णी खलु पढम' मित्यादि, असंज्ञिनः - संमूर्च्छिमपञ्चेन्द्रियाः खलु प्रथमा नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तथा अवधारणमेवम्-असंज्ञिनः प्रथमामेव यावद् गच्छन्ति न परत इति, नतु त एव प्रथमामिति गर्भजसरीसृपादीनामपि उत्तरपृथिवीषट्गामिनां तत्र गमनात्, एवमुत्तरत्राप्यवधारणं भावनीयम् । 'दोच्चं च सरीसिवा' इति द्वितीयामेव शर्कराप्रभाक्यां पृथिवीं यावद्गच्छन्ति सरीसृपाः - गोधानकुलादयो गर्भव्युत्क्रक्र न परतः, तृतीयामेव गर्भजाः पक्षिणो गृध्रादयः, चतुर्थामेव सिंहाः, पञ्चमीमेव गर्भजा उरगाः ।
मू. (१०२) छट्टि च इत्थियाओ मच्छा मणुया य सत्तमिं जंति । जाव अधेसत्तमाए पुढवीए नेरइया नो असण्णीहिंतो उव० जाव नो इत्थियाहिंतो उववज्ज्रंति मच्छमणुस्सेहिंतो उववज्रंति
इमीसे णं भंते! रयणप्प० सपु० नेरतिया एक्कसमएणं केवतिया उववज्र्ज्जति ?, गोयमा ! जहन्नेणं एक्क वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखिज्जा वा उववज्जंति, एवं जाव अधेसत्तमाए । इमीसे णं भंते! रयणप्प० नेरतिया समए समए अवहीरमाणा अवहीरमाणा केवतिकालेणं अवहिता सिता ?, गोयमा ! ते णं असंखेज्जा सम एसमए अवहीरमाणा २ असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति नो चेव णं अवहिता सिता जाव अधेसत्तमा ।
इमीसे णं भंते! रयणप्प० पु० नेरतियाणं केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा !
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International