________________
१२०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-२/९६
यावत्षष्ठीपृथिवी, सूत्रपाठस्त्वेवम्-सक्करप्पभाएणंभन्ते! पुढवीएनरगाकेवइयंआयामविक्खंभेणं केवइयं परिरयेणं प० गो०! दुविहा प०-संखेज्जवित्थडा य, असंखेज्जवित्थडा य" इत्यादि ।
'अहेसत्तमाएणंभंते!' इत्यादि, अघःसप्तम्यंभदन्त! पृथिव्यांनरकाः कियदायामविष्कम्भेन कियत्परिक्षपेण प्रज्ञप्ताः?, भगवानाह-गौतम! द्विविधाः प्रज्ञप्ता, तद्यथा-सङ्खयेयविस्तृत एकः, सचाप्रतिषठानाभिधानो नरकेन्द्रकोऽवसातव्यः, असङ्खयेयविस्तृताः तेषाश्चत्वारः, तत्र योऽसौ सङ्घयेयविस्तृतोऽप्रतिष्ठानाभिधानोनरकेन्द्रकः स एवं योजनशतसहस्रमायामविषकम्भेन त्रीणि योजनशतसहस्राणिषोड्शसहस्राणि द्वेयोजनशतेसप्तविंशत्यधिके त्रयः क्रोशाअष्टाविंशंघनुःशतं त्रयोदश अङ्गुलानि अर्धाङ्गुलं च किञ्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्तम्, इदं च परिक्षेपपरिमाणं गणितभावनयाजम्बूद्वीपपरिक्षेपपरिमाणवद्भावनीयं, तत्र येते शेषाश्चत्वारोऽसङ्खयेयविस्तृतास्तेऽसङ्खयेयानि योजनसहस्राण्यायामविष्कम्भेनासङ्खयेयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्तानि। सम्प्रति नरकावासानां वर्णप्रतिपादनार्थमाह
मू. (९७) इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केरिसया वण्णेणं पन्नत्ता ?, गोयमा! काला कालावभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं पन्नत्ता, एवंजाव अधेसत्तमाए। इमीसे णं भंते! रयणप्पभाए पुढवीए नरका केरिसका गंधेणं प० गो०! से जहानामए अहिमडेति वा गोमडेति वा सुणगमडेति वा मज्झारमडेति वा मणुस्समडेति वा महिसमडेति वा मूसगमडेति वा आसमडेति वा हत्थिमडेति वा सीहमडेति वा वग्घमडेति वा विगमडेति वा दीवियमडेति वा मयकुहियचिरविणट्ठकुणिमवावण्णदुभिगंधे असुइविलीणविगयबीभत्थदरिसणिज्जे किमिजालाउलसंसत्ते, भवेयारूवे सिया?, नो इणढे समढे, गोयमा इमीसेणं रयणप्पभाए पुढवीए नरगा एत्तो अनिट्ठतरका चेव अकंततरका चेवजाव अमणामतरा चेव गंधेणं पन्नत्ता, एवं जाव अधेसत्तमाए पुढवीए।
__ इमीसे गंभंते! रयणप्प० पु० नरया केरिसया फासेणंपन्नत्ता?, गोयमा! से जहानामए असिपत्तेइ वा खुरपत्तेइ वा कलंबचीरियापत्तेइ वा सत्तग्गेइ वा कुंतग्गेइ वा तोमरग्गेति वा नारायग्गेति वा सूलग्गेति वा लउलग्गेति वा भिंडिमालग्गेति वा सूचिकलावेति वा कवियच्छूति वाविंचुयकंटएति वा इंगालेति वा जालेति वा मुम्मुरेति वा, अञ्चिति वा अलाएति वा सुद्धागणीइ वा, भवे एतारूवेसिया?, नोतिणढे समटे, गोयमा! इमीसे णं रयणप्पभाए पुढवीए नरगा एत्तो अनिद्रुतरा चेव जाव अमणामतरका चेव फासे णं प०, एवं जाव अधेसत्तमाए पुढवीए॥ ।
वृ. 'इमीसे णंभंते!' इत्यादि, अस्यां भदन्त! रत्नप्रभायां पृथिव्यां नरकाः कीदृशा वर्णेन प्रज्ञप्ता ?, भगवानाह-गौतम ! कालाः, तत्र कोऽपि निष्प्रतिभतया मन्दकालोऽप्याशङ्खयेत ततस्तदाशङ्काव्यवच्छेदार्थं विशेषणान्तरमाह-'कालावभासाः' कालः-कृष्णोऽवभासःप्रतिभाविनिर्गमो येभ्यस्ते कालावभासाः, कृष्णप्रभापटलोपचिता इति भावः, अत एव 'गम्भीररोमहर्षा' गम्भीरः अतीवोत्कटो रोमहर्षो-रोमोद्धर्षो भयवशायेभ्यस्ते गम्भीररोमहर्षा, किमुक्तं भवति ?-एवं नाम ते कृष्णावभासा यद्दर्शनमात्रेणापि नारकजन्तूनां भयसम्पादनेन अनर्गलं रोमहर्षमुत्पादयन्तीति, अत एव भीमा-भयानका भीमत्वादेव उनासनकाः, उत्रास्यन्ते नारकाजन्तवएभिरिति उत्रासना उत्रासनाएव उत्रासनकाः, किंबहुना?-'वर्णेन' वर्णमधिकृत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org