________________
अत
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / नै०-१/८९ स्वस्वपृथिवी पर्यन्तेषु तनुतरा भूत्वा स्वां स्वां पृथिवीं वलयाकारेण वेष्टयित्वा स्थिताः, एवामूनि वलयान्युच्यन्ते, तेषां च वलयानामुच्चैस्त्वं सर्वत्र स्वस्वपृथिव्यनुसारेण परिभावनीयं, तिर्यग्बाहल्यं पुनरग्रेवक्ष्यते, इदानीं तु विभागमात्रमेवापान्तरालस्य प्रतिपादयितुमिष्टमिति तदेवोक्तं, एवमस्या रत्नप्रभायाः पृथिव्याः शेषासु दिक्षु, एवं शेषाणामप पृथिवीनां चतसृष्वपि दिक्षु प्रत्येकं २ विभागसूत्रं भणितव्यम् ।सम्प्रति घनोदधिवलयस्य तिर्यग्बाहल्यमानमाह
मू. (९०) इमीसे णं भंते! रयणप्प० पुढवीए घनोदधिवलए केवतियं बाहल्लेणं पन्नत्ते ?, गोयमा ! छ जोयणाणि बाहल्लेणं पन्नत्ते । सक्करप्प० पु० घनोदधिवलए केवतियं बाहल्लेणं पन्नत्ते ?, गोयमा ! सतिभागाइं छजोयणाइं बाहल्लेणं पन्नत्ते । वालुयप्पभाए पुच्छा गोयमा ! तिभागूणाई सत्त जोयणाई बाहल्लेणं प० ।
१०८
एवं एतेणं अभिलावेणं पंकप्पभाए सत्त जोयणाई बाहल्लेणं पन्नत्ते । धूमप्पभाए सतिभागाई सत्त जोयणाई पन्नत्ते । तमप्पभाए तिभागूणाई अट्ठ जोयणइं । तमतमप्पभाए अट्ठ जोयणाई । इमीसे णं रयणप्प० पु० घनवायवलए केवतियं बाहल्लेणं पन्नत्ते ?, गोयमा ! अद्धपंचमाई जोयणाई बाहल्लेणं । सक्करप्पभाए पुच्छा, गोयमा ! कोसूणाई पंच जोयणाइं बाहल्लेणं पन्नत्ताई, एवं एतेणं अभिलावेणं वालुयप्पभाए पंच जोयणाइं बाहल्लेणं पन्नत्ताई, पंकप्पभाए सक्कोसाइं पंच जोयणाई बाहल्लेणं पन्नत्ताइं । धूमप्पभाए अद्धछट्टाई जोयणाइं बाहल्लेणं पन्नत्ताइं, तमप्पभाए कोसूणाई छजोयणाइं बाहल्लेणं पन्नत्ते, अहेसत्तमाए छजोयणाई बाहल्लेणं पन्नत्ते ।
इमीसे मं भंते ! रयणप्प० पु० तनुवायवलए केवतियं बाहल्लेमं पन्नत्ते ?, गोयमा ! छक्कोसेणं बाहल्लेणं पन्नत्ते, एवं एतेणं अभिलावेणं सक्करप्पभाए सतिभागे छक्कोसे बाहल्लेणं प० वालुयप्पभाए तिभागूणे सत्तकोसं बाहल्लेणं पन्नत्ते । पंकप्पभाए पुढवीए सत्तकोसं बाहल्लेणं पन्नत्ते । धूमप्पभाए सतिभागे सत्तकोसे। तमप्पभाए तिभागूणे अट्ठकोसे बाहल्लेणं पन्नत्ते । अधेसत्तमाए पुढवीए अट्टकोसे बाहल्लेणं पन्नत्ते । इमीसे णं भंते ! रयणप्प० पु० घनोदधिवलयस्स छज्जोयणबाहल्लस्स खेत्तच्छेएणं छिजमाणस्स अत्थि दव्वाइं वण्णत्तो काल जाव हंता अत्थि । सक्करप्पभाए णं भंते! पु० घनोदधिवलयस्स सतिभागछजोयणबाहल्लस्स खेत्तच्छेदेणं छिजमाणस्स जाव हंता अत्ति, एवं जाव अधेसत्तमाए जं जस्स बाहल्लं । इमीसे णं भंते ! रयणप्प० पु० घनवातवलयस्स अद्धपंचमजोयणबाहल्लस्स खेत्तछेदेणंछि० जाव हंता अत्थि, एवं जाव अहेसत्तमाए जं जस्स बाहल्लं । एवं तनुवायवलयस्सवि जाव अधेसत्तमा जं जस्स बाहल्लं ।
इमीसे णं भंते! रयणप्पभाए पुढवीए घनोदधिवलए किंसंठिते पन्नत्ते ?, गोयमा ! वट्टे वलयागारसंठाणसंठिते पन्नत्ते । जेणं इमं रयणप्पभं पुढविं सव्वतो संपरिक्खिवित्ता णं चिट्ठति, एवं जाव अधेसत्तमाए पु० घनोदधिवलए, नवरं अप्पणप्पणं पुढविं संपरिक्खिवित्ता णं चिट्ठति इमीसे णं रयणप्प० पु० घनवातवलए किंसंठिते पन्नत्ते ?, गोयमा ! वट्टे वलयागारे तहेव जाव जेणं इमीसेणं रयणप्प० प० घनोदधिवलयं सव्वतो समंता संपरिक्खिवित्ताणं चिट्ठ वं जाव अहेसत्तमाए घनवातवलए । इमीसे णं रयणप्प० पु० तनुवातवलए किसंठिते पन्नत्ते ?, गोयमा ! वट्टे वलयागारसंठाणसंठिए जाव जेणं इमीसे रयणप्प० पु० घनवातवलयं सव्वतो समंता संपरिक्खिवित्ता णं चिट्ठइ, एवं जाव अधेसत्तमाए तनुवातवलए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org