________________
५३२
स्थानाङ्ग सूत्रम् १०/-/९३०
'जाव'त्ति यावत्करणात् 'सिद्धे बुद्धे मुत्ते अंतकडे सव्वदुक्खप्पहीणे'त्ति सूत्रं द्रष्टव्यमिति, उक्ततीर्थकराश्च महापुरुषा इति तत्सम्बन्धि 'पुरिससीहे'त्यादिसूत्रत्रयं कण्ठ्यं ।
मू. (९३१) दसविहा भवनवासी देवा पं० २०-असुरकुमाराजाव थणियकुमारा । एएसि णं दसविधाणं भवणवासीणं देवाणं दस चेतितरुक्खा पं०(तं०)मू. (९३२) आसत्थ १ सत्तिवने २ सामलि ३ उंबर ४ सिरीस ५ दहिवन्ने ६ ।
वंजुलं ७ पलास ८ वप्पे ततेत ९ कणिताररुक्खे १०॥ वृ.नैरयिकतयेति प्रागुक्तं, नारकासन्नाश्च क्षेत्रतोभवनवासिन इतितद्गतंसूत्रद्वयंकण्ठ्यं,
नवरं
॥१॥ “असुरा १ नाग २ सुवन्ना ३ विजू ४ अग्गी ५ य दीवा ६ उदही ७ य ।
दिसि ८ पवण ९ थणियनामा १० दसहा एए भवणवासी॥" इति, अनेन क्रमेणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयन्त इति ।
मू. (९३३) दसविधे सोक्खे पं० (तं०)वृ.प्राग्भवनवासिनो देवा उक्तास्तेषां च किल सुखं भवतीति सुखं सामान्यत आहमू. (९३४) आरोग्ग १ दीहमाउं २ अड्ढेजं ३ काम ४ भोग ५ संतोसे ६ ।
अस्थि सुहभोग ८ निक्खम्ममेव ९ तत्तो अनाबाहे १०॥ वृ. 'दसविहे'त्यादि, ‘आरोग'गाहा, आरोग्यं-नीरोगता १ दीर्घमायुः-चिरंजीवितं, शुभमितीह विशेषणं दृश्यमिति २, ‘अड्डेज'त्ति आढ्यत्वं-धनपतित्वं सुखकारणत्वात्सुखं, अथवा आढयेः क्रियमाणा इज्यापूजा आढयेज्या, प्राकृतत्वादड्ढेज्जत्ति ३, 'काम'त्ति कामौ-शब्दरूपे सुख- कारणत्वात् सुखं ४, एवं भोगे'त्ति भोगाः-गन्धरस्पर्शाः ५, तथा सन्तोषः-अल्पेच्छता तत्सुखमेव आनन्दरूपत्वातसन्तोषस्य, उक्तंच॥१॥ “आरोगसारियं माणुसत्तणं सच्चसारिओ धम्मो।
विज्जा निच्छयसारा सुहाइं संतोससाराई॥" इति ‘अस्थि'त्ति येन येन यदा यदा प्रजोयनं तत्तत्तदा तदाऽस्ति-भवति जायते इति सुखमानन्दहेतुत्वादिति ७, 'सुह भोग'त्तिशुभः-अनिन्दितोभोगो-विषयेषु भोगक्रियेति स सुखमेव सातोदयसेम्पाद्यत्वात्तस्येति ८, तथा निक्खम्ममेव त्तिनिष्क्रमणंनिष्क्रमः-अविरतिजम्बालादिति गम्यते, प्रव्रज्येत्यर्थः, इह च द्विर्भावो नपुंसकताच प्राकृतत्वात्, एवकारोऽडवधारणे, अयमर्थःनिष्क्रमणमेवभवस्थानांसुखं, निराबाधस्वायत्तानन्दरूपत्वात्, अतएवोच्यते-'दुवालसमासपरियाए समणे निग्गंथे अनुत्तराणं देवाणं तेउल्लेसं वीइवयइत्ति, तथा॥१॥ “नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य ।
यत्सुखमिहैव साधोर्लोकव्यापारहितस्या ॥" इति, शेषसुखानि हि दुःखप्रतीकारमात्रत्वात् सुखाभिमानजनकत्वाच्च तत्त्वतो न सुखं भवतीति ९, 'तत्अनाबाहित्तिततो-निष्क्रमणसुखानन्तरंअनाबाधं-न विद्यतेआबाधा-जन्मजरामरणक्षुत्पिपासादिका यत्र तदनाबाधं मोक्षसुखमित्यर्थः, एतदेव च सर्वोत्तमं, यत उक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org