SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ • स्थानाङ्ग सूत्रम् १०/-/९०१ दला ग्रहणकालं तद्रात्रिशेषं तदहोरात्रशेषंचततः परमहोरात्रंचवर्जयन्ति,आहच-"चंदिमसूरुवरागे निग्घाए गुंजिए अहोरत्तं" इति आचारितंतु यदि तत्रैव रात्रौ दिने वा मुक्तस्तदा चन्द्रग्रहणेतस्या एव रात्रेः शेष परिहरन्ति, सूर्यग्रहणे तुतद्दिनशेषं परिहृत्यानन्तरं रात्रिमपि परिहरन्तीति, आहच-“आइनंदिणमुक्के सोच्चिय दिवसोवराईय।" इतिचन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वंतुसदपिन विवक्षितं, आन्तरीक्षत्वेनोक्तेभ्य आकस्मिकेभ्य उल्कादिभ्यश्चन्द्रादिविमानानां शास्वतत्वेन विलक्षणत्वादिति, ‘पडणे'त्ति पतनंमरणं राजामात्यसेनापतिग्रामभोगिकादीनां, तत्र यदा दण्डिकः कालगतो भवति राजा वाऽन्यो यावन भवति तदासभयेनिर्भयेवास्वाध्यायंवर्जयतीति निर्भयश्रवणानन्तरमप्यहोरात्रंवर्जयन्तीति ग्राममहत्तरेऽधिकारनियुक्ते बहुस्वजनेवाशय्यातरेवापुरुषान्तरेवा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एत इति गहाँ लोको मा कार्षीदिति, आह च॥१॥ "मयहर पगए बहुपखिए य सत्तधर अंतर मयंमि। निढुक्खत्तिय गरहा न पढ़ति सणीयगंवावि।" इति तथा रायवुग्गहे'त्ति राज्ञांसङ्ग्राम उपलक्षणत्वात्सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकं, एवं पांशुपिष्टादिभण्डनान्यपि, यत एते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवताछलयेनिर्दुःखाएत इत्युड्डाहो वाऽप्रीतिकंवा भवेदित्यतो यद्विग्रहादिकंयच्चिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्यायं परिहरन्तीति, उक्तंच॥१॥ “सेणाहिव भोइय मयहरे य पुंसित्थिमल्लयुद्धे य। लोट्टाइभंडणे वा गुग्झग उड्डाह अचियत्तं ॥ इति, तथो पाश्रयस्य-वसतेरन्तः-मध्ये वर्तमानमौदारिकं मनुष्यादिसत्कं शरीरकं यद्युद्भिन्नं भवति तदाहस्तशताभ्यन्तरेऽस्वाध्यायिकंभवति, अथानुभिन्नंतथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वय॑ते, परिष्ठापिते तु तत्र तस्थानं शुद्धं भवतीति। . मू. (९०२) पंचिंदियाणं जीवाणं असमारभमाणस्स दसविधे संजमे कञ्जति, तं-- सोयामताओ सुक्खाओ अववरोवेत्ता भवति सोतामतेण दुक्खेणं असंजोगेत्ता भवति एवं जाव फासामतेणं दुक्खेणं असंजोएत्ता भवति, एवं असंयमोवि भाणितव्यो। वृ. पञ्चेन्द्रियशरीरमस्वाध्यायिकमित्यनन्तरमुक्तमिति पञ्चेन्द्रियाधिकारात्तदाश्रितसंयमासंयमसूत्रे गतार्थे ।। संयमासंयमाधिकारात् तद्विषयभूतानि सूक्ष्माणि प्ररूपयन्नाह मू. (९०३) दस सुहुमा पं० २०-पाणसुहुमे पणगसुहुमे जाव सिणेहसुहुमे गणियसुहुमे भंगसुहमे। वृ.'दस सुहुमे त्यादि,प्राणसूक्ष्म-अनुद्धरितकुन्थुः पनकसूक्ष्म-उल्ली यावत्करणादिदंद्रष्टव्यं, बीजसूक्ष्म-ब्रीह्यादीनांनखिका हरितसूक्ष्म-भूमिसमवर्णं तृणंपुष्पसूक्ष्म-वटादिपुष्पाणिअण्डसूक्ष्मकीटिकाद्यण्डकानिलयनसूक्ष्मकीटिकानगरादिस्नेहसूक्ष्मे-अवश्यादीत्यष्यमस्थानकभणितमेव इदमपरं गणितसूक्ष्म-गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात्, श्रूयते च वज्रातं गणितमिति, भङ्गसूक्ष्म' भङ्गा-भङ्गका वस्तुविकल्पास्तेच द्विधा-स्थानभङ्गकाःक्रमभङ्गकाश्च, तत्राद्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy