SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ स्थानं - ९, ४९३ मू. (८३८) समणेणं भगवता महावीरेणं समणाणं निग्गंथाणं नवकोडिपरिसुद्धे भिक्खे पं०२०-णनहणइन हणावइ हणंतं नाणुजाणइ नपतति न पतावेति पतंतं नाणुजाणति न किणति न कितावेति किणंतं नाणुजाणति। वृ. 'समणेण'मित्यादि, नवभिः कोटिभिः-विभागैः परिशुद्धं-निर्दोषं नवकोटिपरिशुद्धं भिक्षाणां समूहो भैक्षं प्रज्ञप्तं, तद्यथा-न हन्ति साधुः स्वयमेव गोधूमादिदलनेन न घातयति परेण गृहस्थादिना घ्नन्तं न-नैव अनुजानाति अनुमोदनेन तस्य वा दीयमानस्याप्रतिषेधनेन 'अप्रतिषिद्धमनुमत'मिति वचनात् हननप्रसङ्गजननाच्चेति, आह च॥१॥ “कामं सयं न कुव्वइ जाणंतो पुण तहवि तग्गाही । ___वड्ढेइ तप्पसंगंअगिण्हमाणो उ वारेइ ॥” इति तथा हतं-पिष्टं सत् गोधूमादि मुद्गादि वा अहतमपि सन्न पचति स्वयं, शेषं प्राग्वत्, सुगमंच, इह चाद्याः षट् कोट्योऽविशोधिकोट्यामवतरन्ति आधाकर्मादिरूपत्वात् अन्त्यास्तु तिम्रो विशोधिकोट्यामिति, उक्तंच॥१॥ “सा नवहा दुह कीरइ उग्गमकोडी विसोहिकोडी य। ___ छसु पढमा ओयरई कीयतियंमी विसोही उ॥” इति नवकोटीशुद्धाहारग्राहिणां कथञ्चिन्निर्वाणाभावे देवगतिर्भवत्येवेति देवगतिगतवस्तुस्तोममभिधित्सुः 'ईसाणस्से'त्यादि सूत्रनवकमाह... मू. (८३९) ईसाणस्स णं देविंदस्स देवरन्नो वरुणस्स महारनो नव अग्गमहिसीओ पं० मू. (८४०) ईसाणस्सणं देविंदस्सदेवरन्नो अग्गमहिसीणं नव पलिओवमाइंठिती पं०, ईसाणे कप्पे उक्कोसेणं देवीणं नव पलिओवमाइंठिती पं० । वृ. 'सुगमंचेदम्, नवरं 'नव पलिओवमाइंति नवैव, तासां सपरिग्रहत्वाद्, उक्तं च - ॥१॥ "सपरिग्गहेयराणं सोहंमीसाण पलिय १ साहीयं २। उक्कोस सत्त पन्ना नवपणपन्ना य देवीणं॥" इति मू. (८४१) नव देवनिकाया पं० (२०)मू. (८४२) सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य । तसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठाय ॥" मू. (८४३) अव्वाबाहाणंदेवाणं नव देवा नव देवसया पं० एवं अग्गिच्चावि, एवं रिट्ठावि वृ. 'सारस्सय' गाहा सारस्वताः १ आदित्या २ वह्नयः ३ वरुणा ४ गईतोयाः ५ तुषिता ६ अव्याभादा ७ आग्नेयाः ८, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्ठास्तु कृष्णराजिमध्यभागवर्त्तिनि रिष्ठाभविमानप्रस्तटे परिवसन्तीति ।। मू. (८४४) नव गेवेञ्जविमाणपत्थडा पं- तं०-हेट्ठिमहेट्ठिमगेविजविमाणपत्थडे हेट्ठिममज्झिमगेविजविमाणपत्थडे हेट्ठिमउवरिमगेविजविमाणपत्थडे मज्झिमहेट्ठिमगेविजविमाणपत्थडे मज्झिममज्झिमगेविजविमाणपत्थडे मज्झिमउवरिम गेविजविमाणपत्थडे उवरिमहेट्ठिमगेवे० उवरिममज्झिम० उवरिमरगेविजविमाणपत्थडे, एतेसिणं नवन्हें गेविजविमाणपत्थडाणं नव नामाधिज्जा पं० (तं०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy