________________
४८२
स्थानाङ्ग सूत्रम् ८/-/७९०
आगमिष्यद्भद्रं-निर्वाणलक्षणं येषा ते तथा तेषां ।
मू. (७९१) अट्ठविधा वाणमंतरा देवा पं० २०-पिसाया भूता जक्खा रक्खसा किन्नरा किंपुरिसा महोरगा गंधव्वा २ एतेसिणं अट्ठण्हं वाणमंतरदेवाणं अट् चेतितरुक्खा पं० (तं०)
वृ. चैत्यवृक्षामणिपीठिकानामुपरिवर्तिनः सर्वरत्नमयाउपरिच्छत्रध्वजादिभिरलङ्कृताः सुधादिसभानामग्रतो ये श्रूयन्ते त एत इति सम्भाव्यते ये तु॥१॥ "चिंधाई कलंबझए सुलस वडे तहय होइ खटुंगे ।
असोय चंपए या नागे तए तुंबरू चेव ॥” इति,
ते चिह्नभूता एतेभ्योऽन्य एवेति, मू. (७९२) कलंबो अपिसायाणं, वडो जक्खाण चेतितं ।
तुलसी भूयाणं भवे, रक्खसाणं च कंडओ॥ मू. (७९३) असोओ किन्नराणं च, किंपुरिसाण य चंपतो।
नाहरुक्खो भुयंगाणं, गंधव्वाण य तेंदुओ। वृ. 'कलंबो' इत्यादि श्लोकद्वयं कण्ठ्यं नवरं 'भुयंगाणं'ति महोरगाणामिति ।
मू. (७९४) इमीसे रयणप्पभाते पुढवीते बहुसमरमणिज्जाओभूमिभागाओअट्ठजोयणसते उड्डबाहाते सूरविमाणे चारं चरति ४ ।
वृ. 'चारं चरइ'त्ति चारं करोति, चरतीत्यर्थः । . मू. (७९५) अट्ठ नक्खत्ता चंदेणं सद्धिं पमहंजोगंजोतेति तं०-कत्तिता रोहिणी पुनव्वसू महा चित्ता विस्साहा अनुराधा जेट्ठा।
वृ. 'पमदंति प्रमई:-चन्द्रेण स्पृश्यमानता तल्लक्षणं योगं च योजयन्त्यात्मनश्चन्द्रेण सार्द्ध कदाचित् न तु तमेव सदैवेति, उक्तं च -
“पुनव्वसुरोहिणिचित्ता महजेट्टनुराह कित्तियविसाहा।चंदस्स उभयजोगो" इति [पुनर्वसू रोहिणी चित्रा मघानुराधाज्येष्ठा कृत्तिका विशाखा एतेषां चंद्रेणोभयथायोगः (दक्षिणोत्तरयोः)] यानिच दक्षिणोत्तरयोगीनितानिप्रमयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकसृतोक्तं"एतानिनक्षत्राण्युभययोगीनिचन्द्रस्यदक्षिणेनोत्तरेणचयुज्यन्तेकथञ्चिच्चन्द्रेणभेदमप्युपयान्ती"ति, एतत्फलं चेदम्- “एतेषामुत्तरगा ग्रहाः सुभिक्षाय चन्द्रमा नितरा"मिति ।
मू. (७९६) जंबुद्दीवस्सणं दीवस्स दाराअट्ठजोयणाइंउड्ढं उच्चत्तेणं पन्नत्ता १ सव्वेसिपि दीवसमुद्दाणं दारा अट्ठजोयणाई उद्धं उच्चत्तेणं पन्नत्ता २ ।
मू. (७९७) पुरिसवेयणिज्जस्स णं कम्मस्स जहन्नेणं अट्ठसंवच्छराई बंधठिती पन्नत्ता १ जसोकित्तीनामएणं कम्मस्स जहन्नेणं अट्ठ मुहत्ताइंबंधठिती पं० २ उच्चगोयस्सणं कम्मस्स एवं चेव३। ___ वृ. देवनिवासाधिकाराद्देवनिवासभूतजम्बूद्वीपादिद्वारसूत्रद्वयं । देवाधिकाराद्देवत्वभाविकर्मविशेषसूत्रत्रयम्, कर्माधिकारात्तन्निबन्धनकुलकोटिसूत्रं, त्रीन्द्रियादिवैचित्र्यहेतुकर्मपुद्गलसूत्राणि च सुगमानि, नवरं।
मू. (७९८) तेइंदियाणमट्ठ जातीकुलकोडीजोणीपमुहसत सहस्सा पं०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org