________________
४१६
स्थानाङ्ग सूत्रम् ७/-/५९३ _ 'इच्चेएहि तिइतिहेतोरेतेषु चतुर्भुजीवनिकायेषु मिथ्यात्वपूर्वो दण्डो-हिंसा मिथ्यादण्डस्तं प्रवर्त्तयति, तद्रूपानभिज्ञः संस्तान् हिनस्ति निद्भुते चेति भाव इति सप्तमं विभङ्गज्ञानमिति ७ । मिथ्यादण्डं प्रवर्तयतीत्युक्तं, दण्डश्च जीवेषु भवतीति, योनिसङ्ग्रहतो जीवानाह
मू. (५९४) सत्तविधे जोणिसंगधे पं० तं० - अंडजा पोतजी जराउजा रसजा संसत्तगा संमुच्छिमा उब्भिगा, अंडगा सत्तगतिता सत्तागतित्ता पं० तं० - अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववजेजा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगताते वा जाव उब्भियत्ताते वा गच्छेज्जा पोत्तगा सत्तगतिता सत्तागतित्ता, एवं चेव सत्तण्हवि गतिरागती भाणियव्वा, जाव उब्भियत्ति।
वृ. 'सत्तविहे'इत्यादि, योनिभिः-उत्पत्तिस्थानविशेषैर्जीवानां सङ्ग्रहयोनिसङ्ग्रहः, स चसप्तधा, योनिभेदात् सप्तधाजीवा इत्यर्थः, अण्डजाः-पक्षिमत्स्यसदियः, पोतं-वस्त्रंतद्वज्जाताः पोतादिव वा बोहित्थाजाताः, अजरायुवेष्टिता इत्यर्थः, पोतजाः-हस्तिवल्गुलीप्रभृतयः, जरायोगर्भवेष्टने जाताः उद्वेष्टिता इत्यर्थो जरायुजाः-मनुष्या गवादयश्च, रसे-तीमनकाञ्जिकादौ जाता रसजाः, संस्वेदाज्जाताः संस्वेदजाः-यूकादयः, सम्मूञ्जेन निर्वृत्ताःसम्मूर्छिमाः-कृम्यादयः, उद्भिदोभूमिभेदाज्जाताउद्भिज्जाः-खञ्जनकादयः । अथाण्डजादीनामेव गत्यागतिप्रतिपादनाय 'अंडये'त्यादि सूत्रसप्तकं, तत्र तानां सप्त गतयोऽण्डजादियोनिलक्षणा येषां ते सप्तगतयः सप्तभ्य एवाण्डजादियोनिभ्य आगतिः-उत्पत्तिर्येषांतेसप्तागतयः, एवंचेव'त्तियथाऽण्डजानांसप्तविधेगत्यागती भणिते तथा पोतजादिभिः सह सप्तानामप्यण्डजादिजीवभेदानां गतिरागतिश्च भणितव्या 'जाव उब्भिय'त्ति सप्तमसूत्रं यावदिति, शेषं सुगमं॥
मू. (५९५) आयरियउवज्झायस्सणंगणंसि सत्त संगहठाणापं०२०-आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति, एवं जधा पंचट्ठाणेजाव आयरियउवज्झाए गणंसि आपुच्छियचारि यावि भवति नो अणापुच्छियचारि यावि भवति, आयरियउवज्झाए गणंसि अनुप्पन्नाइं उवगरणाइं सम्मं उप्पाइत्ता भवति, आयरियउवज्झाए गणंसि पुव्वुप्पुन्नाई उवकरणाई सम्मं सारक्खेत्ता संगोवित्ता भवति नो असम्मं सारक्खेत्ता संगोवित्ता भवइ । आयरियउवज्झायस्स णंगणंसि सत्त असंगहठाणा पं० तं० -आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवति, एवं जाव उवगरणाणं नो सम्मं सारक्खेत्ता संगोवेत्ता भवति।
वृ. पूर्वं योनिसङ्ग्रह उक्त इति सङ्ग्रहप्रस्तवात्सङ्ग्रहस्थानसूत्रम् - 'आयरिए' त्यादि आचा-र्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा 'गणे' गच्छे सङ्ग्रहोज्ञानादीनां शिष्याणां वा तस्य स्थानानि' हेतवः सङ्ग्रहस्थानानि, आचार्योपाध्यायो गणेआज्ञां वा-विधिविषयमादेशं धारणांवा-निषेधविषयमादेशमेव सम्यक्प्रयोक्ता भवति, एवं हि ज्ञानादिसङ्ग्रहः शिष्यसङ्ग्रहो वा स्याद्, अन्यथा तभ्रंश एवेति प्रतीतं, एतः॥१॥ "जहि नत्थि सारणा वारणा य पडिचोयणा च गच्छंमि ।
सो उ अगच्छो गच्छो मोत्तव्यो संजमत्थीहिं।" इति, एवं जहां पंचठाणे'त्ति तच्चेदं- 'आयरियउवज्झाएणंगणंसिअहाराइणियाए कितिकम्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org