________________
स्थानं-७,
४१३
एवं श्रद्धानस्थैर्याद्यर्थमन्यथा वा गणादपक्रान्तस्य कस्यापि विभङ्गज्ञानं स्यादिति तस्य भेदानाह
मू. (५९३) सत्तविहे विभंगनाणे पं० तं०-एगदिसिलोगामिगमे १ पंचदिसिलोगाभिगमे २ किरियावरणे जीवे ३ मुदग्गे जीवे ४ अमुदग्गे जीवे ५ रूवी जीवे ६ सव्वमिणंजीवा ७। तत्थ खल इमे पढमे विभंगनाणे-जयाणंतहारूवस्ससमणस्सवामाहणस्सवा विभंगनाणे समुप्पजति, से णं तेणं विभंगनाणेण समुप्पनेणं पासति पातीणं वा पाडिणं वा दाहिणं वा उदीणं वा उड्ढे वा जाव सोहम्मे कप्पे, तस्स णं एवं भवति- अस्थि णं मम अतिसेसे नाणदंसणे समुप्पन्ने एगदिसिं लोगाभिगमे, संतेगतिया समणा वा माहणा वा एवमाहंसुपंचदिसिं लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एव माहंसु, पढमे विभंगनाणे १ ।
अहावरे दोच्चे विभंगनाणे, जता णं तहारूवस्स समणस्स वा माहणस्स वा विभंगनाणे समुप्पजति, सेणं तेणं विभंगनाणेणं समुप्पन्नेणं पासति पातीणं वा पडिणं वा दाहिणं वा उदीणंवा उडुंजाव सोहम्मे कप्पे, तस्स णमेवं भवति- अस्थिणंम अतिसेसे नाणदंसणे समुप्पन्ने पंचदिसिं लोगाभिगमे, संवेगतिता समणा वामाहणा वा एवमाहंसु-एगदिसि लोयाभिगमे, जेते एवमाहंसु मिच्छं ते एवमाहंसु, दोच्चे विभंगनाणे २ ।
अहावरे तच्चे विभंगनाणे, जया णं तहारूवस्स समणस्सस् वा माहणस्स वा विभगंनाणे समुप्पजति, से णं तेणं विभंगनाणेणं समुप्पन्नेणं पासति पाणे अतिवातेमाणा मुसं वतेमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिग्गहं परिगिण्हमाणे राइभोयणं जमाणे वा पावंचणं कम्मं कीरमाणं नो पासति, तस्स णंएवं भवति - अस्थि णं मम अतिसेसे नाणदंसणे समुप्पन्ने, किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु - नो किरितावरणे जीवे, जे ते एवमाहंसुमिच्छंते एवमाहंसु, तच्चे विभंगनाणे ३ । ___अहावरे चउत्थे विभंगनाणेजयाणंतथारूवस्ससमणस्सवा माहणस्सवाजावसमुप्पजति, सेणं तेणं विभंगनाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरते पोग्गले परितादितित्ता पुढेगत्तं नाणत्तं फुसिया फुरेत्ता फुट्टित्ता विकुब्वित्ता णं विकुव्वित्ता णं चिट्टित्तए, तस्स णं एवं भवति । अस्थि णंममअतिसेसे नाणदंसणसमुप्पन्ने, मुदग्गेजीवे, संतेगतितासमणा वा माहणावा एवमाहंसु - अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छंते एवमाहंसु, चउत्थे विभंगनाणे ४ ।
अहावरे पंचमे विभंगनाणे, जथा णं तधारूवस्स समणस्स जाव समुप्पज्जति, से णं तेणं विभंगनाणेणंसमुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरए पोग्गलए अपरितादितित्ता पुढेगत्तंणाणतं जावविउव्वित्ताणं चिट्टित्तते तस्स णंएवं भवति-अत्थिजाव समुप्पन्ने अमुदग्गेजीवे, संतेगतिता समणावामाहणा वाएवमाहंसु-मुदग्गेजीवे, जे ते एवमाहंसुमिच्छंतेएवमाहंसु, पंचमे विभंगनाणे
अहावरे छठे विभंगनाणे, जयाणंतधारूवस्ससमणस्सवामाहणस्सवाजाव समुप्पज्जति, से णं तेणं विभंगनाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरते पोग्गले परितातिता वा अपरियादिसित्ता वा पुढेगत्तं नाणत्तं फुसेत्ता जाव विकुव्वित्ता चिठित्तते, तस्स णंएवं भवति - अस्थिणं मम अतिसेसे नाणदंसणे समुप्पन्ने, रुवी जीवे, संतेगतितासमणा वा माहणा वा एवमाहंसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org