SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ स्थानं - ६, - ३९३ ह्युपविशन्पुमांस्तत्रस्थयोषित्पुष्पचन्दनवस्त्रादिस्पर्शं बहु-भिन्नजातीयं सन्मतमेकैकं भेदेनावबुध्यते अयं योषित्स्पर्श इत्यादि, 'बहुविहं' ति बह्वयो विधा-भेदा यस्य स बहुविधस्तं, योषिदादिस्पर्शमेकैकं शीतस्निग्धमृदुकठिनादिरूपमवगृह्णातीति, 'धुवं' ति ध्रुवमत्यन्तं सर्वदत्यर्थः, यदा यदा अस्य तेन स्पर्शेन योषिदादिना योगो भवति तदा तदा तमवच्छिनत्तीत्यर्थः, एतदुक्तं भवति-सतीन्द्रिये सति चोपयोगे यदाऽसौ विषयः स्पृष्टो भवति तदा तमवगृह्णात्येवेति, 'अनिस्सियं' ति निश्रितोलिङ्गप्रतिमोऽभिधीयते, यथा यूथिकाकुसुमानामत्यन्तं शीतमृदुस्निग्धादिरूपः प्राक् स्पर्शोऽनुभूतः तेनानुमानेन - लिङ्गेन तं विषयमपरिच्छिन्दत् यदा ज्ञानं प्रवर्त्तते तदा अनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते, ‘असंदिद्धं ति असंदिग्धं निश्चितं सकलसंशयादिदोषरहितमिति, यथा तमेव योषिदादिस्पर्शमवगृह्णह्वत् योषित एवायं चन्दनस्यैवायमित्येवमवगृह्णातीति । एवमीहापायधारणामतीनां षड्विधत्वं, नवरं धारणायां क्षिप्रधुवपदे परित्यज्य पुराणदुर्द्धरपदाभ्यां सह षड्विधत्वमुक्तं, तत्र च पुराणं- बहुकालीनं दुर्द्धरं - गहनं चित्रादीनि, क्षिप्रबहुबहुविधादिपदषट्कविपर्ययेणापि षड्विधा अवग्रहादिमतिर्भवतीति मतिभेदानामष्टाविंशतेर्द्वादशभिर्गुणनात् त्रीणि शतानि षटत्रिंशदधिकानि भवन्ति, अभाणि च भाष्यकारेण॥ १ ॥“जं बहु १ बहुविह २ खिप्पा ३ अनिस्सिय ४ निच्छिय ५ धुवे ६ यर १२ विभिन्ना पुणरोग्गहादओ तो तं छत्तीसत्तिसयभेदं ॥ इति, ॥२॥ " नानासद्दसमूहं बहुं पिहं मुणइ भिन्नजाइयं १ । बहुविहमनेगभेदं एक्केक्कं निध्धमहुरादि २ ॥ खिप्पमचिरेण ३ तं चिय सरूवओ जं अनिस्सियमलिंगं ४ । निच्छयमसंसयं जं ५ धुवमच्चंतं न उ कयाइ ६ ॥ 118 11 तोचि पडिवक्खं साहेज्जा निस्सिए विसेसो वा । परधम्मेहि विमिस्सं निस्सियमविनिस्सियं इयरं ॥” इति इह भावना-अक्षिप्रं चिरेण निश्रितं लिङ्गात् अनिश्रितं सन्दिग्धं अध्रुवं कदाचित् अथवा निश्रितानिश्रितयोरयमपरो विशेषः निश्रितं गृह्णाति गवादिकर्मथं सारङ्गादिधर्म्मविशिष्टमव गृह्णाते अनिश्रितं गोधर्मैरेव विशिष्टं गृह्णाति, यदिह न स्पृष्टं तत्स्पष्टमेवेति । ॥३॥ अनन्तरं मतिरुक्ता तद्विशेषवन्तश्च तपस्यन्तीति तपोऽभिधानाय सूत्रद्वयम् मू. (५६२) छव्विहे बाहिरते तवे पं० तं०-अनसनं ओमोदरिया भिक्खातरिता रसपरिच्चाते कायकिलेसो पडिसंलीनता । छव्विधे अब्भंतरिते तवे पं० तं०-पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ झाणं विउस्सग्गो । वृ. 'छव्विहे 'त्यादि गतार्थमेतत् तथापि किञ्चिदुच्यते, 'बाहिरए तवे 'त्ति बाह्यमित्यासेव्यमानस्य लौकिकैरपि तपस्तया ज्ञायमानत्वात् प्रायो बहि": शरीरस्य तापकत्वाद्वा तपतिदुनोति शरीरकर्माणि यत्तत्तप इति, तत्रानशनं- अभोजनमाहारत्याग इत्यर्थः, तद् द्विधा - इत्वरं यावत्कथिकं च, तत्रेत्वरं चतुर्थादि षण्मासान्तमिदं तीर्थमाश्रित्येति यावत्कथिकं त्वाजन्मभावि त्रिधा-पादपोपगमनेङ्गितमरणभक्तपरिज्ञाभेदादिति, एतच्च प्राग्व्याख्यातमिति १, 'ओमोयरिय'त्ति अवमं- ऊनमुदरंजठरं अवमोदरं तस्य करणमवमोदरिकेति, सा च द्रव्यत उपकरणभक्तपानविषया " For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy