SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ स्थानं-६,. - ॥१॥ “वितहकरणंमि तुरियं अन्नं अन्नं च गिण्ह आरभडा। अंतो व होज्ज कोणा निसियण तत्थेव संमद्दा ।। ॥२॥ गुरुउग्गहादठाणं पप्फोडण रेणुगुंडिए चेव । विरक्खेवं तु कक्खेवो वेइयपणगंच छद्दोसा ।।" इति । __-उक्तविपरीतां प्रत्युपेक्षणामेवाहमू. (५५३) छव्विहा अप्पमायपडिलेहणा पं० (तं०)-1 वृ.'छब्विहे'त्यादि, षड्विधाअप्रमादेन-प्रमादविपर्ययेणप्रत्युपेक्षणा अप्रमादप्रत्युपेक्षणा प्रज्ञप्ता, तद्यथामू. (५५४) अनचावितं अवलितं अनानुबंधिं अमोसलिं चेव। छप्पुरिमा नव खोडा पाणी पाणविसोहणी ।। वृ. 'अनच्चावि'गाहा, वस्त्रमात्मावा ननर्त्तितं-ननृत्यदिवकृतं यत्रतदनर्तितं प्रत्युपेक्षणं, वस्त्रं नर्तयत्यात्मानं वेत्येवमिह चत्वारो भङ्गाः १ तथा वस्त्रं शरीरं वा न वलितं कृतं यत्र तदवलितमिहापितथैव चतुर्भुङ्गी २ तथा न विद्यतेऽनुबन्धः सातत्यप्रस्फोटकादीनां यत्रतदननुबन्धि, इत्समासान्तो दृश्यः, नानुबन्धि अननुबन्धीति वा ३ तथा न विद्यते मोसली उक्तलक्षणा यत्र तदमोसलि ४। ___ "छप्पुरिमा नव खोड'त्ति तत्र वस्त्रे प्रसारिते सति चक्षुषा निरूप्य तदर्वाग्भागं तत्परावर्त्य निरूप्यच त्रयः पुरिमाः कर्तव्याः, प्रस्फोटका इत्यर्थः, तथा तत्परावर्त्यचक्षुषा निरूप्यचपुनरपरे त्रयः पुरिमा एवमेते षट्, तथा नव खोटका तेच त्रयस्त्रयः"प्रमार्जनानां त्रयेणं त्रयेणान्तरिताः कार्या इति, पदद्वयेनापि पञ्चमी अप्रमादप्रत्युपेक्षणोक्ता, पुरिमखोटकानां सहशत्वादिति, तथा पाणेः-हस्तस्योपरि प्राणानां-प्राणिनां कुन्थ्वादीनामित्यर्थः “विसोहणि'त्ति विशोधना प्रमार्जना प्रत्युपेक्ष्यमाणवस्त्रेणैव कार्यानवैववाराः, उक्तन्यायेन खोटकान्तरितेतिषष्ठीअप्रमादप्रत्युपेक्षणेति, इह गाथे॥१॥ "वत्थे अप्पाणंमियचउहा अनच्चावियं अवलियंच। अनुबंधि निरंतरया तिरिउड्डऽहघट्टणा मुसली॥ ॥२॥ . छप्पुरिमा तिरियकए नव खोडा तिन्नि तिन्नि अंतरिया। ते पुण वियाणियव्वा हत्थंमि पमजणतिएणं ॥" मू. (५५५) छलेसाओ पं० २०-कण्हलेसाजावसुक्कलेसा, पंचिदियतिरिक्खजोणियाणं छ लेसाओ पं० तं०-कण्ल्होसा जाव सुक्कलेसा, एवं मणुस्संदेवाणवि । वृ.इयं च प्रमादाप्रमादप्रत्युपेक्षा लेश्याविशेषतो भवतीति लेश्यासूत्रं, लेश्याधिकारादेव पञ्चेन्द्रियतिर्यग्मनुष्यदेवलेश्यासूत्राणि, । मू. (५५६) सक्कस्सणं देविंदस्स देवरन्नो सोमस्समहारनोछ अग्गमहिसीतोपं०, सक्कस्स णं देविंदस्स देवरण्णो जमस्स महारन्नो छ अग्गमहिसीओ पं० मू. (५५७) ईसाणस्सणं देविंदस्स मज्झिमपरिसाए देवाणंछ पलिओवमाइंठिती पं०। मू. (५५८)छ दिसिकुमारिमहतरितातो पं० २०-रुता रूतंसा सुरुवा रूपवती रूपकंता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy