SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३८६ स्थानाङ्ग सूत्रम् ६/-/५३६ ॥१॥ "वज्जरिसभनारायं पढमंबीयंच रिसभनारायं । नाराय अद्धनाराया कीलिया तहय छेवढं॥ ॥२॥ रिसहोय होइ पट्टो वजं पुणखीलियं वियाणाहि । भओ मक्कडबंधं नारायंतं वियाणाहि ॥" मू. (५३८)छविहे संठाणे पं० तं० -समचउरंसेणग्गोहपरिमंडले सती खुजे वामणे हुंड वृ. संस्थानं-शरीराकृतिरवयवरचनात्मिका, तत्रसमाःशरीरलक्षणोक्तप्रमाणा विसंवा. दिन्यश्चतस्रोऽनयोयस्यतत्समचतुरनं, अश्रिस्त्विहचतुर्दिग्विभागोपलक्षिताःशरीरावयवास्ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमाणास्तुत्तुल्यं समचतुरनं, तथा न्यग्रोधवत्परिमण्डलं न्यग्रोधपरिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णावयवः अधस्तन-भागेपुनर्न तथा तथेदमपि नाभेरुपरि विस्तरबहुलंशरीरलक्षणोक्तप्रमाणभाग्अधस्तु हीनाधिकप्रमाणमिति, तथा 'सादी'तिआदिरिहोत्सेधाख्योनाभेरदश्तनो देहभागो गृह्यतेतेनादिना शरीरलक्षणोक्तप्रमाणभाजासह वर्तते यत्तत् सादि, सर्वमेवहिशरीरमविशष्टेनादिना सह वर्तत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अतः सादि-उत्सेधबहुलं परिपूर्णोत्सेधमित्यर्थः, 'खुन्जेत्ति अधस्तनकायमडभं, इहाधस्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते तद् यत्र शरीरलक्षणोक्तप्रमाणव्यभिचारियत्पुनःशेषतद्याथोक्तप्रमाणंतत्कुब्जमिति, बामण'त्तिमडहकोष्ठ यत्रहिपाणिपादशिरोग्रीवंयथोक्तप्रमाणोपेतं यत्पुनःशेषंकोष्ठंतन्मडभं न्यूनाधिकप्रमाणंतद्वामनं, 'हुंडे'त्ति सर्वत्रासंस्थितं, यस्य हि प्रायेणैकोऽप्यवयवः शरीरलक्षणोक्तप्रमाणेन न संवदति तत्सर्वत्रासंस्थितं हुंडमिति, उक्तंच॥१॥ “तुल्लं १ वित्थरबहुलं २ उस्सेहबहुलं च ३ मडहकोठं च ४ । हेडिल्लकायमडहं ५ सव्वत्थासंठियं हुंडं" इति, इह गाथायां सूत्रोक्तक्रमापेक्षयचा चतुर्थपञ्चमयोव्यत्ययो दृश्यत इति । मू. (५३९) छठाणा अणत्तवओ अहिताते असुभाते अखमाते अनीसेसाए अनानुगामियत्ताते भवंति, तं०-परिताते परिताले सुते तवे लाभ पूतासक्कारे, छठ्ठाणा अत्तवतो हिताते जाव आनुगामियत्ताते भवंति, तं०-परिताते परिताले जाव पूतासक्कारे। वृ. 'अणत्तवओ'त्तिअकषायो ह्यात्मा आत्मा भवतिस्वस्वरूपावस्थितत्वात्तद्वान्न भवति यः सोऽनात्मवान् सकवाच इत्यर्थः, तत्व 'अहिताय' अपथ्याय अशुभाय' पापाय असुखाय वा-दुःखाय 'अक्षमाय' असङगतत्वायअक्षान्त्यौवा अनिःश्रेयसाय' अकल्याणाय 'अननुगामिकत्वाय' अशुभानुबन्धाय भवन्ति, मानकारणतयैहिकामुष्मिकापायजनकत्वादिति, “पर्यायो' जन्मकालः प्रव्रज्याकालो वा, स च महानेव मानकारणं भवतीति महानिति विशेषणं द्रष्टव्यं, अथवा गृहस्थापेक्षया अल्पोऽपि प्रव्रज्यापर्यायो मानहेतुरेवेति, तत्र जन्मपर्यायो महानहिताय, यथा बाहुबलिनः, एवमन्येपियथासम्भवंवाच्याः, नवरं परियाले'त्तिपरिवारः शिष्यादिः श्रुतं' पूर्वगतादि, उक्तंच॥१॥ “जह जह बहुस्सुओ संमओयसीसगणसंपरिवुडो। अविणिच्छिओ यसमए तह तह सिद्धंतपडिणीओ" इति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy