SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३५९ स्थानं-५, - उद्देशकः-२ गामित्वमक्षीणमहानसिकत्वं वैक्रियकरणमाहारकत्वं तेजोनिसर्जनं पुलाकत्वंक्षीराश्रवत्वं मध्वाश्रवत्वं सर्पिराश्रवत्वं कोष्ठबुद्धिता बीजंजुद्धिता पदानुसारिता सम्भिन्नश्रोतृत्वं-युगपत्सर्वशब्दश्रावितेत्यर्थः पूर्वधरता अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं अर्हत्ता गणधरता चक्रवर्तिता बलदेवता वासुदेवता चेत्येवमादिका, उक्तंच॥१॥ “उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ। एवंपरिणामवसा लद्धीओ होति जीवाणं ।।" इति, तदेवंरूपा प्रचुरा-प्रशस्ता अतिशायिनी वा ऋद्धिर्विद्यते येषां ते ऋद्धिमन्तः भावितःसद्वासनया वासितः आत्मा यैस्ते भावितात्मानोऽनगारा इति, एतेषां च ऋद्धिमत्त्वमामर्षेषध्यादिभिरहंदादीनां तु चतुर्णा यथासम्भवमाम\षध्यादिनाऽहत्त्वादिना चेति ।। स्थानं-५ - उद्देशकः २ - समाप्तः - स्थानं-५-उद्देशकः३:वृ.उक्तोद्वितीयोद्देशकः, साम्प्रतंतृतीयआरभ्यते, अस्यचायमभिसम्बन्धः-अनन्तरोद्देशके जीवधाः प्रायः प्रापिताः, इह त्वजीवजीवधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (४७९) पंच अस्थिकाया पं० २०-धम्मत्थिकाते अधम्मत्थिकाते आगासत्थिकाते जीवस्थिकाते पोग्गलत्थिकाए, धम्मत्थिकाए अवन्ने अगंधे अरसे अफासे अरूवी अजीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविधे पं० २०-दव्वओ खित्तओ कालओ भावओ गुणओ, दव्वओ णं धम्मत्थिकाए एगंदव्वं खेत्ततो लोगपमाणमेत्ते कालओ न कयाति नासी न कयाइन भवति न कयाइ न भविस्सइत्ति भुविं भवति य भविस्सतितधुवे नितिते सासते अक्खए अव्वते अवहितै निच्चे भावतो अवन्ने अगंधे अरसे अफासे गुणतो गमणगुणे य १, अधम्मत्थिकाए अवन्ने एवं चेव, नवरंगुणतो ठाणगुणो २, आगासस्थिकाए अवन्ने एवं चेव नवरं खेत्तओ लोगालोगपमाणमित्ते गुणतो अवगाहणागुणे, सेसंतंचेव ३, जीवस्थिकाएणं अवन्ने एवं चेव, नवरं दव्वओ णं जीवस्थिगाते अनंताई दव्वाइं, अरूवि जीवे सासते, गुणतो उवओगगुणे सेसंतं चेव ४, पोग्गलत्थिगाते पंचवन्ने पंचरसे दुग्गंधेअट्ठफासे रूवी अजीवे सासते अवहित जाव दव्वओ णं पोग्गलस्थिकाए अनंताई दव्वाइं खेत्तओ लोगपमाणमेत्ते कालतो न कयाइ नासि जाव निच्चे भावतो वन्नमंते गंधमंते रसमंते फासमंते, गुणतो गहणगुणे। वृ. 'पंचे' त्यादि, अस्य चायमभिसम्बन्धः-अनन्तरसूत्रे जीवास्तिकायविशेषा ऋद्धिमन्त उक्ताः इह त्वसङ्खयेयानन्तरप्रदेशलक्षणऋद्धिमन्तः समस्तास्तिकाया उच्यन्त इत्येवंसम्बन्धस्यास्य व्याख्याप्रथमाध्ययनवदनुसतव्या, नवरंधर्मास्तिकायादयः किमर्थमित्थमेवोपन्यस्यंतइति, उच्यते, धर्मास्तिकायादिपदस्य माङ्गलिकत्वात् प्रथमं धर्मास्तिकायोपन्यासः पुनर्द्धर्मास्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्य पुनस्तदाधारत्वादाकाशास्तिकायस्य पुनस्तदाधेयत्वान्जीवास्तिकायस्य पुनस्तदुपग्राहकत्वात् पुद्गलास्तिकायस्येति, धर्मास्तिकायादीनां क्रमेण स्वरूपमाह ___ 'धम्मत्थिकाए'त्यादि वर्णगन्धरसस्पर्शप्रतिषेधाद् ‘अरूवित्ति रूपं-मुर्तिवर्णादिमत्त्वं तदस्यास्तीति रूपी न रूपी अरूपी अमूर्तं इत्यर्थः, तथा अज्जीवः-अचेतनः, शाश्वतः प्रतिक्षणं. सत्ताऽऽलिङ्गितत्वादवस्थितः अनेन रूपेण नित्यत्वादिति, लोकस्यांशभूतं द्रव्यं लोकद्रव्यं, यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy