________________
॥१
॥
३४८
स्थानाङ्ग सूत्रम् ५/२/४६४ दयादित्यादि, अभिहितंच॥१॥ “एत्थ पसिद्धी मोहणीयसायवेयणियकम्मउदयाओ।
कामपसत्ता विरई कम्मोदयओ चियन तेसि ।। ॥२॥ अनिमिस देवसहावा निच्चेट्ठाऽनुत्तरा उ कयकिच्चा ।
कालनुभावा तित्थुननइंपि अन्नत्थ कुव्वंति ।।"
-तथा अर्हतां वर्णवादो यथा॥१॥ "जियरागदोसमोहा सव्वन्नू तियसनाहकयपूया।
अचंतसच्चवयणा सिवगइगमणा जयंति जिना॥" इति
___-अर्हप्रणीतधर्मवर्णोयथा"वत्थु पयासणसूरो अइसयरयणाण सायरो जयइ । सव्वजयजीवबंधुरबंधू दिविहोऽविजिनधम्मो॥"
___ -आचार्यवर्णवादो यथा॥१॥ "तेसिं नमो तेसिं नमो भावेण पुणोवि तेसि चेव नमो।
अनणुवकयपरहियरया जे नाणं देति भव्वाणं ॥"
-चतुर्वर्णश्रमणसङ्घवर्णयथा॥१ ॥
“एयंमि पूइयंमिनस्थि तयंजन पूइयं होइ। भुवनेवि पूअणिज्जो न गुणी संघाओजं अन्नो।"
___-देववर्णवादो यथा॥१॥ "देवाण अहो सीलं विसयविसमोहियावि जिनभवणे ।
अच्छरसाहिपि समं हासाई जेण न करिति ॥” इति । संयतासंयतव्यतिकरमेव पंचपडिसंलीणेत्यादिना आरोपणसूत्रपर्यन्तेन ग्रन्थेनाह
मू. (४६५) पंच पडिसंलीणा पं० २०-सोइंदियपडिसंलीणे जाव फासिंदियपडिसंलीणे। पंच अप्पडिसंलीणा पं० २०-सोतिंदियअप्पडिसंलीणे जाव फासिंदियअप्पडिसंलीणे । पंचविधे संवरे पं० तं०-सोतिंदियसंवरे जाव फासिंदियसंवरे, पंचविहे असंवरे पं० तं०-सोइंदियअसंवरे जाव फासिंदियअसंवरे।
वृ.गतार्थश्चायं, नवरंश्रोत्रेन्द्रियादिक्रमो यथाप्राधान्यात्, प्राधान्यं च क्षयोपशमबहुत्वकृतं तथा प्रतिसंलीनेतरसूत्रयोः पुरुषो धर्मी उक्तः, संवरेतरसूत्रयोस्तु धर्म एवेति।
मू. (४६६) पंचविधे संजमे पं० तं०-सामातितसंजमे छेदोवट्ठावणियसंजमे परिहारविसुद्धितसंजमे सुहमसंपरागसंजमे अहक्खायचरित्तसंजमे।
वृ तथा संयमनं संयमः पापोपरम इत्यर्थः, तत्र समो-रागादिरहितस्तस्य अयो-गमनं प्रवृत्तिरित्यर्थः समायः समाय एव समाये भवंसमायेन निवृततं समायस्य विकारोऽशो वा समायो वा प्रयोजनमस्येति सामायिकं, उक्तंच॥१॥ “रागद्दोसविरहिओ समोत्ति अयणं अउत्ति गमणंति।
समगमणंति समाओ स एव सामाइयं नाम॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org