SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ स्थानं ५, उद्देशक: -१ - भवति, अस्याश्च स्फातनोपायगाथा 11 9 11 ३१७ “एगाई पंचते ठविउं मज्झं तु आइमनुप॑तिं । उचियकमेण य सेसे जाण लहुं सव्वओभद्दं" इति पारणकादिनानि तु पञ्चविंशतिरिति, स्थापना, महती तु चतुर्थादिना षोडशावसानेन षन्नवत्यधिकदिनशतमानेन भवति, अस्या अपि स्थापनोपायगाथा 119 11 "एगाई सत्तंते ठविउं मज्झं च आदिमनुपतिं । उचियकमेण य सेसे जाण महं सव्वओभद्दं " इति, पारणकदिनान्येकोनपञ्चाशदिति, स्थापना, भद्रोत्तरप्रतिमा द्विधा क्षुल्लिका महतीच, तत्र आद्या द्वादशादिना विंशान्तेन पञ्चसप्ततक्यधिकदिनशतप्रमाणेन तपसा भवति, अस्याः स्थापनोपायगाथा 119 11 “पंचाई य नवंते ठविउं मज्झं तु आदिमनुपंतिं । उचियकमेण य सेसे जाणह भद्दोत्तरं खुड्डुं " इति पारणकदिनानि पञ्चविंशतिरिति, महती तु द्वादशादिना चतुर्विंशतितमान्तेन द्विनवत्यधिकदिशनतत्रयमानेन तपसा भवति, तत्र च गाथा 119 11 “पंचादिगारसंते ठविउं मज्झं तु आइमनुपंति । उचियकमेण य सेसे महई भद्दोत्तरं जाण " इति पारणकदिनान्येकोनपञ्चाशदिति ३ । उक्तः कर्म्मणां निर्जरणहेतुस्तपोविशेषः, अधुना तेषामेवानुपादानहेतोः संयमस्य विषयभूतानोकेन्द्रियजीवानाह मू. (४२७) पंच थावरकाया पं० तं०-इंदे थावरकाए बंभे थावरकाए सिप्पे थावरकाए संमती थावरकाए पाजावच्चे थावरकाए पंच थावरकायाधिपती पं० तं०-इंदे थावरकाताधिपती जाव पातावच्चे थावरकाताधिपती वृ. ‘पंचे’त्यादि, स्थावरनामकर्मोदयात् स्थावराः पृथिव्यादयः तेषां काया- राशयः स्थावरो वा कायः शरीरं येषां ते स्थावरकायाः, इन्द्रसम्बन्धित्वादिन्द्रः स्थावरकायः पृथिवीकायः, एवं ब्रह्मशिल्पसम्मतिप्राजापत्या अपि अप्कायादित्वेन वाच्या इति । एतन्नायकानाह - 'पंचेदिये 'त्यादि, स्थावरकायानां पृथिव्यादीनामित् सम्भाव्यन्तेऽधिपतयो - नायका दिशामिवेन्द्राग्न्यादयो नक्षत्राणामिवाश्वियमदहनादयो दक्षिणेतरलोकार्द्धयोरिव शक्रेशानाविति स्थावरकायाधिपतय इति । एते चावधिमन्त इत्यवधिस्वरूपमाह - मू. (४२८) पंचहिं ठाणेहिं ओहिदंसणे समुप्पजिउकामेवि तप्पढमयाते खंभातेज्जा, तं०अप्पभूतं वा पुढविं पासित्ता तप्पढमयाते खंभातेज्जा, कुंठुपरासिभूतं वा पुढविं पासित्ता तप्पढमयाते खंभातेज्जा, महतिमहालतं वा महोरगसरीरं पासित्ता तप्पढमताते खंभातेज्जा, देवं वा महड्डियं जाव महेसक्खं पासित्ता तप्पढमताते खंभातेजा पुरेसु वा पोराणाइं महतिमहालतानि महानिहाणाई पहीणसामितातिं पहीणसेउयातिं पहीणगुत्तागाराई उच्छिन्नसामियाइं उच्छिसनन्नसेउयाइं उच्छिन्नगुत्तागाराई जाई इमाई गामागरनगरखेडकव्बदडोणमुहपट्टणासमसंबाहसन्निवेसेसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy