________________
स्थानं-४, - उद्देशकः-४
३०७
जीवाधिकाराजीवविशेषान् पुरुषभेदान् चतुःसूत्र्याऽऽह
मू. (३९७) चत्तारि पुरिसजाया पं० तं० - मित्ते नाममेगे मित्ते मित्ते नाममेगे अमित्ते अमित्तेनाममेगे मित्तेअमित्ते नामेगे मित्ते१, चत्तारिपुरिसजायापं०२० -मित्तेनाममेगे मित्तरूवे चउमंगो, ४, २ चत्तारि पुरिसजाया पं० तं० - मुत्ते नाममेगे मुत्ते नाममेगे अमुत्ते, ४, ३, चत्तारि पुरिसजाया पं० तं० - मुत्ते नाममेगे मुत्तरूवे ४,४,।।
वृ. 'चत्तारी'त्यादि, स्पष्टा चेयं, नवरं मित्रमिहलोकोपकारित्वात्पुर्मित्र-परलोकोपकारित्वात्सद्गुरुवत्, ‘अन्यस्तु मित्रस्नेहवत्त्वादमित्रं परलोकसाधनविध्वंसात्कलत्रादिवत्, अन्यस्त्वमित्रः प्रतिकूलत्वान्मित्रं निर्वेदोत्पादनेन परलोकसाधनोपकारकत्वादविनीतकलत्रादिवच्चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्रः सङ्गक्लेशहेतुत्वेन दुर्गतिनिमित्तत्वात्, पूर्वापरकालापेक्षया वेदं भावनीयमिति । तथा मित्रमन्तःस्नेहवृत्त्या मित्रस्यैव रूपम्-आकारो बाह्योपचारकरणात् यस्य स मित्ररूप इति एको, द्वितीयोऽमित्ररूपो बाह्योपचाराभावात् तृतीयः अमित्रः स्नेहवर्जितत्वादिति चतुर्थः प्रतीतः।
तथा मुक्तः-त्यक्तसङ्गो द्रव्यतः पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवत्, द्वितीयोऽमुक्तः साभिष्वङ्गत्वातङ्कवत्, तृतीयोऽमुक्तोद्रव्यतः भावतस्तुमुक्तोराज्यावस्थोत्पन्नकेवलज्ञानभरतचक्रवर्त्तिवत्, चतुर्थीगृहस्थः, कालपेक्षयावेदंश्यमिति ।मुक्तोनिरभिष्वङ्गतया मुक्तरूपो वैराग्यपिशुनाकारतया यतिरिवेत्येको द्वितीयोऽमुक्तरूप उक्तविपरीतत्वाद् गृहस्थावस्थायां महावीर इव तृतीयोऽमुक्तः साभिष्वङ्गत्वाच्छठयतिवच्चतुर्थो गृहस्थ इति ।
मू. (३९८) पंचिंदियतिरिकखजोणिया चउगईया चउआगईया पं० तं० . पंचिंदियतिरिक्खजोणिया पंचिदियतिरिक्खजोणिएसु उववजमाणा नेरइएहिंतो वा तिरिक्खजोणिएहितो वा मणुस्सेहिंतो वा देवेहिंतो वा उववजेजा, से चेवणं से पंचिंदियतिरिक्खजोणिए पंचिंदियतिरिक्खजोणियत्तं विप्पजहमाणे नेरइत्तत्ताए वा जावदेवत्तातेवा उवागच्छेज्जा, मणुस्स चउगईआ चउगतिता, एवं चेवं मणुस्सावि।
वृ.जीवाधिकारिकं पञ्चेन्द्रियतिर्यग्मनुष्यसूत्रद्वयं सुगम,
मू. (३९९) बेइदियाणंजीवाअसमारभमाणस्सचउविहे संजमेकज्जतिं, तं० जिब्भामयातो सोक्खातो अववरोवित्तभवति, जिब्भामएणंदुक्खेणं असंजोगेत्ता भवति, फासमयातो सोक्खातो अववरोवेत्ता भवइ एवं चेव४, बेइंदियाणंजीवा समारभमाणस्स चउविघे असंजमे कजति, तं० -जिम्भामयातोसोक्खाओववरोचित्ता भवति, जिम्भामतेणंदुक्खेणंसंजोगित्ताभवति, फासामयातो सोक्खाओ ववरोवेत्ता भवइ।
वृ.एवंद्वीन्द्रियसूत्रद्वयमपि, नवरं द्वीन्द्रियान्जीवान् असमारभमाणस्य-अव्यापादयतः, जिह्वाया विकारो जिह्वामयं तस्मात् सौख्याद्-रसोपलम्भनन्दरूपदव्यपरोपयिता-अभ्रंशयिता, तथ जिह्वामयं-जिह्वेन्द्रियहानिरूपं यद् दुःखं तेनासंयोजयितेति । जीवाधिकारादेव सम्यग्दृष्टिजीवक्रियासूत्राणि सुगमानि चैतानि।।
म. (४००) सम्मदिहिताणं नेरइयाणंचत्तारि किरियाओ पं० २०-आरंभिता परिग्गहिता मातावत्तिया अपञ्चक्खाणकिरिया, सम्मदिद्विताणमसुरकुमाराणं चत्तारि किरियाओ पं० तं .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org