________________
३०५
॥१॥
स्थानं-४, - उद्देशकः -४
मू. (३९४) चउब्विहे संघे पं० तं० - समणा समणीओ सावगा सावियाओ।
वृ.चतुर्विधकर्मस्वरूपंसङ्ग एववेत्तीति सङ्घसूत्रं, सच सर्वविद्वचनसंस्कृतबुद्धिमानिति बुद्धिसूत्रं, बुद्धिश्च मतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सङ्घो-गुणरत्नपात्रभूतसत्त्वसमूहः, तत्र श्राम्यन्ति-तपस्यन्तीति श्रमणाः अथवा सह मनसा शोभनेन निदानपरिणामलक्षणपापरहितेन च चेतसा वर्त इति समनसस्तथा समान-स्वजनपरजनादिषु तुल्यं मनो येषां ते समनसः, उक्तञ्च॥॥ “तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो।
सयणे यजणेय समो समोय मानावमानेसुं॥" अथवा समिति-समतया शत्रुमित्रादिष्वणन्ति-प्रवर्तन्त इति समणाः, आह च
“नत्थिय सिकोइवेसो पिओ व सव्वेसुचेव जीवेसु।
एएण होइ समणो एसो अन्नोऽविपज्जाओ।" इति, प्राकृततयासर्वत्रसमणत्ति, एवंसमणीओ, तथाश्रृण्वन्तिजिनवचनमितिश्रावकाः,उक्तञ्च॥१॥ “अवाप्तदृष्टयादिविशुद्धसम्पत्, परंसमाचारमनुप्रभातम् ।
श्रृणोति यः साधुजनादतन्द्रस्तं श्रावकं प्राहुरमी जिनेन्द्राः॥" इति,
अथवा श्रान्ति पचन्तितत्त्वार्थश्रद्धानंनिष्ठाननयन्तीति श्राः, तथावपन्ति-गुणवत्सप्तक्षेत्रेषु धनबीजानि निक्षिपन्तीति वास्तथा किरन्ति-क्लिष्टकर्मरजो विक्षिपन्तीति कास्ततः कर्मधारये श्रावका इति भवति, यदाह - ॥१॥ "श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु बपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादथापि तं श्रावकमाहुरजसा ।।" इति,
एवं श्राविका अपीति, मू. (३९५) चउब्विहाबुद्धीपं०२०-उप्पत्तिता वेणतिताकम्मियापारिणामिया, चउविधा मई पं० तं० - उग्गहमती ईहामती अवायमई धारणामती, अथवा चउबिहा मती पं० २०. अरंजरोदगसमाणा वियरोदयसमाणा सरोदगसमाणा सागरोदगसमाणा।
वृ.तथा उत्पत्तिरेव प्रयोजनं यस्याःसाऔत्पत्तिकी, ननुक्षयोपशमः कारणमस्याः, सत्यं, किन्तुसखल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारणइतिनविवक्ष्यते, नचान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति, अपि च-बुद्धध्ध्युत्पादत्पूर्वं स्वयमष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिकफलवती बुद्धिरौत्पत्तिकीति, यदाह॥७॥ "पुवमदिट्ठमसुयमवेइयतक्खणविसुद्धागहियत्था।
अव्वाहयफलजोगा बुद्धी उप्पत्तियानाम ॥” इति, नटपुत्ररोहकादीनामिवेति,तथ विनयो-गुरुशुश्रूषासकारणमस्यास्तप्रधानावावैनयिकी, अपिच-कार्यभरनिस्तरणसमर्थाधर्मार्थकामशास्त्राणांगृहीतसूत्रार्थसारालोकद्वयफलवतीचेयमिति, यदाह॥9॥ "भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेयाला।
उभओ लोगफलवती विनयसमुत्था हवइ बुद्धि॥त्ति, [3]20]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org