SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ॥३॥ ३०४ स्थानाङ्ग सूत्रम् ४/४/३९२ यथा सन्ध्यायां वसत्यर्थे प्रोषितस्येालोहे प्रविष्टः साधुश्चतसृभिरीष्यालुंजायाभिदर्तावासः प्रत्येकंचतुरोऽपियामानुरूपसग्नितोनचक्षुभितः, तथा तैरश्चभयात्श्वादयो दशेयुःप्रद्वेषाच्चण्डकौशिको भगवन्तं दृष्टवान्आहारहेतोः सिंहादयःअपत्यलयनसंरक्षणायकाक्यादयउपसर्गयेयुरिति, तथा आत्मसंचेतनीयाः घट्टनता घट्टनया वा यथाऽक्षिणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेवाक्षिणिगले वा मांसाङ्कुरादिजातंघट्टयतीतिप्रपतनताप्रपतनया वा यथा अप्रयत्नेन सञ्चरतः प्रपतनात् दुःखमुत्पद्यते स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्तः पादादिः स्तब्धो जातः श्लेषणता श्लेषणया वा यथा पादमाकुञ्चय स्थितो वातेन तथैव पादो लगित इति, भवन्ति, चात्र गाथाः-- ॥१॥ "हास १ प्पदोस २ वीमंसओ ३ विमायाय ४ वा भवे दिव्यो । एवं चिय माणुस्सो कुसीलपडिसेवणचउत्थो॥ ॥२॥ तिरिओ भय १ प्पओसा २ ऽऽहरा ३ ऽवच्चादिरक्खणत्थं वा ४। घट्टण १ थंभण २ पवडण ३ लेसणओ वाऽऽयसंचेओ ४ ॥ दिव्वंभि वंतरी १ संगमे २ गजइ ३ लोभणादीया ४ गणिया १ सोमिल २ धम्मोवएसणे ३ सालुजोसियाईया ४ । तिरियंमि साण १ कोसिय २ सीहा अचिरसूवियगवाई। ॥४॥ कणुग १ कुडणा २ भिपयणाइ ३ गत्तसंलेसणादओ ४ नेया। आओदाहरणा वाय १ पित्त २ कफ ३ सन्निवाया व"त्ति ॥ - उपसर्गसहनात् कर्मक्षयो भवतीति कर्मस्वरूपप्रतिपादनायाह - मू. (३९३) चउविहे कम्मे पं०२०-सुभे नामभेगे सुभे सुभेनाममेगे असुभे असुभे नाम ४, १ चउब्विहे कम्मे पं० तं० - सुभे नाममेगे सुभविवागे सुभे नाममेगे असुभविवागे असुभे नाममेगे सुभविवागे असुभे नाममेगे असुभविवागे ४, २ चउबिहे कम्मे पं० २० - पगडीकम्मे ठितीकम्मे अनुभावकम्मे पदेसकम्मे ४, ३, । वृ. 'चउब्विहे'त्यादि सूत्रत्रयं व्यक्तं, नवरं क्रियत इति कर्म ज्ञानावरणीयादि तत् शुभंपुण्यप्रकृतिरूपंपुनःशुभं-शुभानुबन्धित्वात्भरतादीनामिव, शुभंतथैवाशुभमशुभानुबन्धित्वात् ब्रह्मदत्तादीनामिव अशुभं-पापप्रकृतिरूपं शुभं शुभानुबन्धित्वात् दुःखितानामकामनिर्जरावतां गवादीनामिव अशुभंतथैवपुनरशुभमशुभानुबन्धित्वात्मत्स्यबन्धादीनामिवेति।तथा शुभंसातादि सातादित्वैनैव बढ़तथैवोदेतियत्तत्शुभविपाकंयत्तुबद्धं शुभत्वेन सङक्रमकरणवशात्तूदेत्यशुभत्वेन तद् द्वितीयं, भवति च कर्मणि कर्मान्तरानुप्रवेशः, सङक्रमाभिधानकरणवशाद्, उक्तञ्च - ॥१॥ “मूलप्रकृत्यभिन्नाः सङक्रमयति गुणत उत्तराः प्रकृतीः। __नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥” इति, तथा मतान्तरम् - “मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पयडीणं उत्तरविहिसंकमो भणिओ॥" ___ यद्बद्धमशुभतयोदेतिचशुभतय तत्तृ तीयं चतुर्थं प्रतीतमिति, तृतीयंकर्मसूत्रमत्रत्यद्वितीयोद्देशकबन्धसूत्रवज्ज्ञेयमिति। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy