________________
३०३
स्थानं-४, - उद्देशकः -४ मू. (३९१) जंहिययं कलुसमयंजीहाऽविय कडुयभासिणी निचं।
जंमि पुरिसंमि विञ्जति से विसकुंभे विसपिहाणे ॥ वृ. पुरुषसूत्रस्वयमेव हियमित्यादिगाथाचतुष्टयेन भावितमिति, तत्रहृदयं मनः अपापम्अहिंस्रमकलुषम्-अप्रीतिवर्जितमिति, जिह्वाऽपिचमधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यते स पुरुषो मधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इतिप्रथमभङ्गयोजना, तृतीयगाथायां यद् हृदयं कलुषमयम्-अप्रीत्यात्मकमुपलक्षणत्वात् पापंच जिह्वा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भे मधुपिधानस्तत्साधादिति १४ ।
अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय 'चउव्विहा उवसग्गे'त्यादि सूत्रपञ्चकमाह
मू. (३९२) चउब्विहाउवसग्गापं०२०-दिव्वामाणुसातिरिक्खजोणियाआयसंचेयणिज्जा १, दिव्वा उवसग्गा चउबिहापं० सं० - हासापाओसावीमंसापुढोवेमातार, माणुस्सा उवसग्गा चउविधा पं० २० -हासा पाओसा वीमंसा कुसीलपडिसेवणया ३, तिरिक्खजोणिया उवसग्गा चउविहा पं० - भता पदोसा आहारहेउं अवच्चलेणसारक्खणया ४, आतसंचेयणिज्जा उवसग्गा चउब्विहा पं० तं० - घट्टणता पवडणता थंभणता लेसणता ५।
वृ. कण्ठ्यञ्चेदं, नवरमुपसर्जनान्युपसृज्यते वा-धर्मात् प्रच्याव्यते जन्तुरेभिरूपसर्गाबाधाविशेषाः, तेच कर्तृभेदाच्चतुर्विधाः, आह च॥१॥ “उवसज्जणमुवसग्गो तेण तओ य उवसिज्जए जम्हा।
___ सो दिव्वमणुयतेरिच्छआयसंवेणाभेओ।" इति, .. आत्मना संचेत्यन्ते - क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या हासत्ति-हासाद्भवन्ति हाससम्भूतत्वाद्वाहासा उपसर्गाएवेत्येवमन्यत्रापि, यथा भिक्षार्थं ग्रामान्तरप्रस्थिरक्षुल्लकैय॑न्तर्या उपयाचितंप्रतिपन्न-यदीप्सितंलप्स्यामहेतदातवोण्डेरकादिदास्यामइति, लब्धेचतत्रतवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितं, देवतया च हासेन तद्रूपमावृत्य क्रीडितं अनागच्छत्सु चक्षुल्लकेषुव्याकुलेगच्छेनिवेदितमाचार्याणांदेवतया क्षुल्लकवृत्तं, ततोवृषमैरुण्डेरकादियाचित्वा तस्यै अतं, तया तु ते दर्शिता इति, प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत,
विमर्षात् यथा क्वचिद्देवकुलिकायां वर्षासूषित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागवास्तत्रोषितः तं च देवता किंस्वरूपोऽयमिति विमर्षादुपसर्गितवतीति, पृथग्-भिन्ना विविधा मात्रा-हासादिवस्तुरूपा येषु ते पृथग्विमात्रा अथवा पृथग्-विविधा मात्रा विमात्रा तया इत्येत्तल्लुप्त तीयैकवचनंपदंश्य, तथाहि-हासेन कृत्वाप्रद्वेषेणकरोतीत्येवंसंयोगाः, यथा सङ्गमक एव विमर्षेण कृत्वा प्रद्वेषेण कृतवानिति, तथा मानुष्या हासात् यथा गणिकादुहिता क्षुल्लकमुपसर्गितावती साचतेन दण्डेन ताडिता विवादेचराज्ञः श्रीगृहटान्तो निवेदितस्तेनेति, प्रद्वेषाद्यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितः, विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थं लिङ्गिनोऽन्तःपुरे धर्ममाख्यापिताः क्षोभिताश्च साधवस्तु क्षोभितुंन शकिता इति,
कुशीलम्-अब्रह्मतस्य प्रतिषेवणंकुशीलप्रतिषेवणंतद्भावः कुशीलप्रतिषेवणत्ताउपसर्गः कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः अथवा कुशीलप्रतिषेवणयेति व्याख्येयं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org