________________
स्थानं ४, - उद्देशक: -४
-
॥ २ ॥ कफो गुरु १ हिमः २ स्निग्धः ३ प्रक्लेदी ४ स्थिर ५ पिच्छिलः ६ । सन्निपातस्तु सङ्कीर्णलक्षणो दुव्यादिमीलकः - वातादीनां कार्याणि पुनरिमानि"पारुष्यसङ्कोचनतोदशूलश्यामत्वमङ्गव्यथचेष्टभङ्गाः । सुप्तत्वशीतत्वखरत्वशोषाः, कम्र्म्माणि वायोः प्रवदन्ति तज्ज्ञाः परिवस्वेदविदाहरागा, वैगन्ध्यसङ्कलेदविपाककोपाः । प्रलापमूर्च्छाभ्रमिपीतभावाः, पित्तस्य कर्माणि वदन्ति तज्ज्ञाः श्वेतत्व शीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपाः । उत्सेधसम्पातचिरक्रियाश्च, कफस्य कर्माणि वदन्ति तज्ज्ञाः " इति । अनन्तरं व्याधिरुक्तः, अधुना तस्यैव चिकित्सां चिकित्सकांश्च सूत्रद्वयेनाहमू. (३६६) चत्तारि तिगिच्छगा पं० - आततिगिच्छते बाममेगे णो परतिगिच्छते १ परतिगिच्छए नाममेगे ४, २, ।
चत्तारि पुरिसजाया पं० तं० वणकरे नाममेगे नो वणुपरिभासी वणपरिमासी नाममेगे नो वणकरे एगे वणकरेवि वणपरिमासीवि एगे नो वणकरे नो वणपरिमासीवि १, चत्तारि पुरिसजाया पं० तं०-वणकरे नाममेगे नो वणसारक्खी ४, २, चत्तारि पुरिसजाया पं० तं०-वणकरे नामं एगे णो वणसंरोही ४, ३,
119 11
॥२॥
॥३॥
२८७
चत्तारि वणा पं० तं०-अंतोसल्ले नाममेगे नो बाहिंसल्ले ४, १, एवामेव चत्तारि पुरिसजाया पं० तं० - अंतोसल्ले नाममेगे नो बाहिंसल्ले ४, २, चत्तारि वणा पं० तं० - अंतो दुट्टे नामं एगे नो बाहिं दुट्ठे बाहिं दुट्ठे नाम एगे नो अंको ४, ३, एवामेव चत्तारि पुरिसजाया पं० तं० - अंतो दुट्टे नाममेगे नो बाहिं दुट्ठे ४, ४,
चत्तारि पुरिसजाया पं० तं० - सेतंसे नाममेगे सेयंसे सेयंसे नामगेगे पावंसे पावंसे नामं एंगे सेयंसे पावंसे नाममेगे पावंसे, १, चत्तारि पुरिसजाया पं० तं० -सेतंसे नाममेगे सेतंसेत्ति सालिसए सेतंसे नाममेगे पावंसेत्ति सालिसते ४, २, चत्तारि पुरिसा पं० तं०- सेतंसेत्ति नाममेगेसे- तंसेत्ति मन्नति सेतंसेत्ति नाममेगे पावंसेत्ति मन्नति ४, ३, चत्तारि पुरिसजाता पं० तं०- सेयंसे नाममेगे सेयंसेत्ति सालिसते मन्नति सेतंसे नाममेगे पावंसेत्ति सालिसते मन्नति ४, ४,
चत्तारि पुरिसजाता पं० तं० - आघवतित्ता नाममेगे नो परिभावतित्ता परिभावतित्ता नाममेगे नो आधवतित्ता ४, ५, चत्तारि पुरिसजाया पं० तं०-आधवत्तिता नाममेगे नो उंछजीविसंपन्ने उंछजीवि संपन्ने नाममेगे नो आधवइत्ता ४, ६, चउव्विहा रुक्खविगुव्वणा पं० तं०-पवालत्ताए पत्तत्ताए पुष्फत्ताए फलत्ताए ।
वृ. 'चउव्विहे' त्यादि, कण्ठ्यं, नवरं चिकित्सा - रोगप्रतीकारस्तस्याश्ञ्चातुर्विध्यं कारणभेदादिति, एतत्सूत्रसंवादकमुक्तमपरैरपि
119 11 “भिषग् १ द्रव्याण्यु २ पस्थाता ३, रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्द्दिष्टं, प्रत्येकं तच्चतुर्गुणम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org