________________
२६३
स्थानं-४, - उद्देशकः-३ अवमो-लघुः पर्यायेण रालिको अवमरालिकः,
एवं निर्ग्रन्थिकाश्रमणोपासकश्रमणोपासिकासूत्राणि चत्तारिगम'त्तित्रिष्वपिसूत्रषुचत्वार आलापका भवन्तीति॥
मू. (३४३) चत्तारि समणोवासगा पं० २०-अम्मापितिसमाणे भातिसमाणे भित्तसमाणे सवत्तिसमाणे, चत्तारि समणोवासगा पं० तं०-अद्दागसमाणे पडागसमाणे खाणुसमाणे खरकंट्यसमाणे ४।
वृ. 'अम्मापिइसमाणे'मातापितसमानः, उपचारं विना साधुषु एकान्तेनैव वत्सलत्वात्, भ्रातृसमानः अल्पतरप्रेमत्वात् तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच्चेति, मित्रसमानःसोपचारवचनादिनाप्रीतिक्षतेः, तक्षतौचापद्यप्युपेक्षकत्वादिति समानः-साधारणः पतिरस्याः सपत्नी, यथा सा सपल्याईष्यावशादपराधान् वीक्षतेएवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सप्तनीसमानोऽभिधीयत इति,
'अदाग'त्तिआदर्शसमानोयो हिसाधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान भावान् यथावत्प्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानः, यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपह्रियमाणत्वात् पताकेव स पताकासमान इति, यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानो न केवलं स्वाहग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः,खरा निरन्तरा निष्ठुरावा कण्टाः-कण्टका यस्मिंस्तत्खरकण्टं-बुब्बूलादिडालं खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिकंहस्तादिषुकण्टकैः विध्यतीति, अथवाखरण्टयति-लेपवन्तंकरोतियत्तत्खरण्टकम्अशुच्यादि तत्समानो, यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति, कुबोधकुशीलतादुष्प्रसिद्धिजन- कत्वेनोत्सूत्रप्ररूपकोऽयमित्यसद्दूषणोद्भावकत्वेन वेति । श्रमणोपासकाधिकारादिदमाह
मू. (३४४) समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइंठिती पन्नत्ता।
वृ. 'समणस्से'त्यादि कण्ठ्यं, नवरं, श्रमणोपासकानामानन्दादीनामुपासकदशाभिहितानामिति । देवाधिकारादेवेदमाह
मू. (३४५) चउहिं ठाणेहिं अहुणोववन्नेदेवेदेवलोगेसुइच्छेज्जामाणुसंलोगंहब्वमागच्छित्तते नोचेवणंसंचातेतिहव्वमागच्छित्तते, तं०-अहुणोववन्ने देवे देवलोगेसुदिब्वेसुकामभोगेसुमुच्छिते गिद्धेगढिते अज्झोववन्ने से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति नो अटुं बंधइ नो निताणं पगरेति नोठितिपगप्पं पगरेति १, अहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसुमुच्छिते ३ तस्स णं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकते भवति २, अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते ४ तस्स णं एवं भवति-इपिंह गच्छं मुहत्तेणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, ३, अहुणोववन्ने देवे देवलोएसुदिव्वेसुकामभोगेसुमुच्छिते ४ तस्सणं माणुस्सए गंधे पडिकूले पडिलोमे ताविभवति, उड्डंपियणं माणुस्सएगंधेजाव चत्तारि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org