________________
२५९
स्थानं - ४, - उद्देशकः-३ एवामेव चत्तारि हयापं०२०-जुत्तेनामंएगेजुत्तेजुत्तेनाममेगे अजुत्ते४ एवामेव चत्तारिपुरिसजाया पं० तं०-जुत्ते नाममेगे जुत्ते, एवं जुत्तपरिणते जुत्तरूवे जुत्तसोमे सव्वेसिंपडिवक्खो पुरिसजाता
चत्तारि गया पं० तं०-जुत्ते नाममेगे जुत्ते ४, एवामेव चत्तारि पुरिसजाया पं० तं०-जुत्ते नाममेगे जुत्ते ४ एवं जहा इयाणं तहा गयाणवि भाणियव्वं, पडिवक्खो तहेव पुरिसजाया । चत्तारि जुग्गारिता पं० तं०-पंथजाती नाममेगे नो उप्पहजाती उप्पहजाती नाममेगे नो पंथजाती एगे पंथजातीवि उप्पहजातीवि, एगेनो पंथजाती नो उप्पहजाती, एवामेव चत्तारि पुरिसजाया
चत्तारि पुष्फा पं० तं०-रूवसंपन्ने नाममेगे नो गंधसंपन्ने गंधसंपन्ने गंधसंपन्ने नाममेगे नो रूवसंपन्ने एगे रूवसंपन्नेविगंधसंपन्नेविएगे नोरूवसंपन्ने नो गंधसंपन्ने, एवामेव चत्तारिपुरिसजाता पं० तं०-रूवसंपन्ने नाममेगे नो सीलसंपन्ने ४, चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने नाममेगे नो कुलसंपन्ने ४, १, चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने नाम एगे नो बलसंपन्ने बलसंपन्ने नामंएगे नो जातिसंपन्ने ४, २,
एवंजातीते रूवेण ४ चत्तारिआलावगा ३, एवं जातीते सूएण४,४ एवंजातीते सीलेण ४,५, एवंजातीते चरित्तेण४,६, एवं कुलेणबलेण४,७, एवं कुलेणरूवेण ४,८, कुलेणसुतेण ४, ९, कुलेण सीलेण४, १०, कुलेण चरित्तेण ४,११, चत्तारि पुरिसजाता पं० २०-बलसंपन्ने नाममेगे नो रूवसंपन्ने ४, १२, एवं बलेण सुतेण ४,१३, एवं बलेण सीलेण४,१४, एवं बलेण चरित्तेण ४,१५,
चत्तारिपुरिसजाया पं० तं०-रूवसंपन्ने नाममेगेनो सुयसंपन्ने ४, १६, एवं स्वेण सीलेण ४, १७, रूवेण चरित्तेण ४, १८, चत्तारि पुरिसजाता पं० तं०-सुयसंपन्ने नाममेगे नो सीलसंपन्ने ४, १९, एवं सुतेण चरित्तेण य ४, २०, चत्तारि पुरिसजाता पं० २०-सीलसंपन्ने नाममेगे नो चरित्तसंपन्ने ४, २१, एते एकवीसंभंगा भाणितव्वा,
चत्तारि फला पं० तं०-आमलगमहुरे मुद्दितामहुरे खीरमहुरे खंडमहुरे, एवामेव चत्तारि आयरियापं० तं०-आमलगमहुरफलसमाणे जावखंडमहुरफलसमाणे, चत्तारिपुरिसजाया पं० तं०-आववेतावचकरे नाममेगेनो परवेतावच्चकरे४, चत्तारिपुरिसजातापं०२०-करेति नाममेगे वेयारचं नो पडिच्छइ पडिच्छइ नाममेगे वेयावचं नो करेइ ४, चत्तारि पुरिसजाता पं० तं०अट्ठकरे नाममेगे नो माणकरे माणकरे नाममेगे नो अट्टकरे एगे अट्ठकरेवि माणकरेवि एगे नो अट्ठकरे नो माणकरे, चत्तारि पुरिसजाता पं० तं०-गणट्टकरे नाममेगे नो माणकरे ४, .
__ चत्तारिपुरिसजातापं० तं०-गणसंग्गह करे नाममेगेणोमाणकरे ४, चत्तारिपुरिसजाया पं०२०-गणसोभकरे नामंएगेनो माणकरे ४, चत्तारिपुरिसजायापं०२०-गणसोहिकरेनाममेगे नो माणकरे ४, चत्तारिपुरिसजायापं०२०-रूवें नाममेगे जहति नो धम्मंधम्मनाममेगेजहति नो रूवं एगे रूवंपिजहति धम्मपिजहति एगे नो रूवंजहति नो धम्म, चत्तारि पुरिसजाया पं० २०धम्मनाममेगेजहतिनोगणसंठिति४, चत्तारिपुरिसजाया पं०२०-पियधम्मे नाममेगे नो दृढधम्मे हेढधम्मे नाममेगेनो पितधम्मे एगे पियधम्मेवि ढधम्मेविएगे नो पियधम्मे नो एंढधम्मे,
___ चत्तारिआयरिया पं०२०-पब्वायणायरितेनाममेगेनोउवट्ठावणायरितेउवट्ठावणायरिए नाममेगे नो पब्वयणायरिएएगे पव्वायणारितेविउवट्ठावणातरितेविएगेनो पव्वायणातरिते नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org