________________
२५८
स्थानाङ्ग सूत्रम् ४/३/३३८ उक्तराशीन्नारकादिषु निरूपयन्नाह-'नेरइए'त्यादि सुगम, नवरं नारकादयश्चतुर्द्धाऽपि स्युः, जन्ममरणाभ्यां हीनाधिकत्वसंभवादिति, पुनर्जीवानेव भावनिरूपयन्नाह
मू. (३३९) चत्तारि सूरा पं० तं०-खंतिसूरे तवसूरे दानसूरे जुद्धसूरे, खंतिसूरा अरहंता तवसूरा अनगारा दानसूरे वेसमणे जुद्धसूरे वासुदेवे।।
वृ. 'चत्तारि सूरे'त्यादि सूत्रद्वयंकण्ठयं, किन्तुशूरावीराः, क्षान्तिशूराअर्हन्तोमहावीरवत्, तपःशूरा अनगाराः टेढप्रहारिवत्, दानशूरो वैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्मपारणकादिरलवृष्टिपातनादिनेति, उक्तञ्च॥१॥ “वेसमणवयणसंचोइया उते तिरियजंभगा देवा ।
कोडिग्गसो हिरनारयणाणिय तत्थ उवणेति "त्ति, युद्धशूरो वासुदेवः कृष्णवत् तस्य षष्ट्यधिकेषु त्रिषु सङ्ग्रामशतेषु लब्धजयत्वादिति।
मू. (३४०) चत्तारि पुरिसजाया पं० २०-उच्चे नाममेगे उच्चच्छंदे उच्चे नाममेगे नीतच्छंदे नीते नाममेगे उच्छच्छंदे नीए नाममेगे नीयच्छंदे ।
वृ. उच्चः पुरुषः शरीरकुलविभवादिभिः तथा उन्नतच्छन्दः-उच्चताभिप्रायः औदार्यादियुक्तत्वात् नीचच्छन्दस्तु-विपरीतोनीचोऽप्युच्चविपर्ययादिति।अनन्तरमुच्चेतराभिप्राय उक्तः, सच लेश्याविशेषाद् भवतीति लेश्यासूत्राणि, सुगमानि च ।
मू. (३४१) असुरकुमाराणं चत्तारि लेसातो पं० तं०-कण्हलेसा नीललेसा काउलेसा तेउलेसा, एवं जाव थणियकुमाराणां, एवं पुढविकाइयाणं आउवणस्सइकाइयाणं वाणमंतराणं सब्वेसिंजहा असुरकुमाराणं। __ वृ. नवरं असुरादीनां चतनो लेश्या द्रव्याश्रयेण भावतस्तु षडपि सर्वदेवनां, मनुष्यपञ्चेन्द्रियतिरश्चां तु द्रव्यतो भावतश्च षडपीति, पृथिव्यब्वनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरितितेषांचतनो इति।उक्तलेश्याविशेषेणचविचित्रपरिणामामानवाः स्युरितियानादि:शान्तचतुर्भङ्गिकाभिरन्यथाचपुरुषचतुर्भङ्गिकायानसूत्रादिना श्रावकसूत्रावसानेनग्रन्थेनदर्शयन्नाह
मू. (३४२) चत्तारि जाणा पं० २०-जुत्ते नाममेगे जुत्ते जुत्ते नाममेगे अजुत्ते अजुत्ते नाममेगे जुत्ते अजुत्ते नाममेगे अजुत्ते, एवामेव चत्तारि पुरिसजाया पं० २०-जुत्ते नाममेगे जुत्ते जुते नाममेगे अजुत्ते ४, चत्तारि जाणा पं० तं०-जुत्ते नाममेगे जुत्तपरिणते जुत्ते नाममेगे अजुत्तपरिणते०, एवामेव चत्तारिपुरिसजाया पं० तं०-जुते नाममेगे जुत्तपरिणते ४,
चत्तारि जाणा पं० २०-जुत्ते नाममेगे जुत्तरूवे जुत्ते नाममेगे अजुत्तरूवे अजुत्त नाममेगे जुत्तरूवे०४, एवामेव चत्तारि पुरिसजाया पं० तं०-जुत्ते नाममेगे जुत्तरूवे ४, चत्तारिजाणा पं० तं०-जुत्ते नाममेगे जजुत्तसोमे ४, एवमेव चत्तारि पुरिसजाया पं० तं०-जुत्ते नाममेगे जुत्तसोमे।
चत्तारि जुग्गा पं० २०-जुत्ते नाममेगे जुत्ते, एवामेव चत्तारि पुरिसजाया पं० तं०-जुत्ते नाममेगेजुत्ते४, एवंजधाजाणेण चत्तारिआलावगातथा जुग्गेणवि, पडिपक्खीतहेवपुरिसजाता जाव सोभेत्ति। ___ चत्तारि सारही पं० २०-जोयावइत्ता नामंएगेनो विजोयावइत्ता विजोयावइत्तानामंएगे नो जोयावइत्ता एगे जोयावइत्तावि विजोयावइत्तावि एगे नो जोयावइत्ता नो विजोयावइत्ता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org