SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१४ स्थानाङ्ग सूत्रम् ४/१/२६८ चतुर्विंशतिदण्डकनिरूपणायां मनुष्याणां तत्रापि संयतानामेव भवति, चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याह- ‘एवं संजये;त्यादि, दुष्प्रणिधानसूत्रं सामान्यसूत्रवत् नवरं दुष्प्रणिधानम्असंयमार्थं मनःप्रभृतीनां प्रयोग इति। पुरुषाधिकारादेवापरथा पुरुषसूत्राणि चतुर्दश मू. (२६९) चत्तारि पुरिसजाया पं० तं०-आवातभद्दते नाममेगे नं संवासभद्दते १, संवासभद्दते नाममेगे नो आवातभद्दए २, एगेआवातभद्दतेविसंवासभइतेवि३ एगे नो, आवातभद्दते नो वा संवासभद्दते ४, १, चत्तारि पुरिसजाया पं० तं०-अप्पणो नाममेगे वजं पासति नो परस्स, परस्स नाममेगे वजं पासति ४,२ ___चत्तारि पुरिसजाया पं० तं०-अप्पणो नाममेगे वजं उदीरेइ नो परस्स ४, ३ अप्पणी नाममेगे वजं उवसामेति नो परस्स ४, ४, चत्तारि पुरिसजाया पं० तं०-अब्भुढेइ नाममेगे णो अब्भुट्ठावेति, ५, एवं वंदति नाममेगे नो वंदावेइ ६, एवं सकारेइ ७ सम्माणेति ८ पूएइ ९ वाएइ १० पडिपुच्छति ११ पुच्छइ १२ वागरेति, १३, सुत्तधरे नाममेगेनो अत्यधरे अत्यधरे नाममेगे नो सत्तधरे १४ वृ.सुगमानि, नवरमापतनमापातः-प्रथममीलकः तत्र भद्रको-भद्रकारीदर्शनालापादिना सुखकरत्वात, संवासः चिरंसहवासस्तस्मिन्न भद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रकः सह संवसतामत्यन्तोपकारितया नो आपातभद्रकः अनालापकठोरालापादिना, एवं द्वावन्यौ। ___वज्ज'तिवर्ण्यत इतिवर्ण्यम्अवयंवाअकारलोपात, वज्रवद्वजं वागुरुत्वाद्धिंसाऽनृतादि पापकर्मतदात्मनः सम्बन्धिकलहादौपश्यति, पश्चात्तापान्वितत्वात्, नपरस्य,तंप्रत्युदासीनत्वात्, अन्यस्तुपरस्य नात्मनः, साभिमानत्वात्, इतर उभयोः, निरनुशयत्वेन यथावद्वस्तुबोधात्, अपरस्तु नोभयविमूढत्वात् इति । दृष्ट्वा चैक आत्मनः सम्बन्धि अवद्यमुदीरयति-भणति यदुत मया कृतमेतदिति, उपशान्तं वा पुनः प्रवर्तयत्यथवा वज्र-कर्म तदुदीरयति-पीडोत्पादननेन उदये प्रवेशयतीति, एवमुपशमयति-निवर्त्तयति पापं कर्मवा।। 'अब्भुढेइ'त्ति अभ्युत्थानं करोति न कारयति परेण, संविग्नपाक्षिको लघुपर्यायो वा, कारयत्येव गुरुः, उभयवृत्तिवृषभादिः, अनुभयवृत्तिर्जिनकल्पिकोऽविनीतो वेति।एवं वन्दनादिसूत्रेष्वपि, नवरं वन्दते द्वादशावादिना, सत्करोति वस्त्रादिदानेन, सन्मानयति स्तुत्यादिगुणोनतिकरणेन, पूजयति उचितपूजाद्रव्यैरिति, वाचयति-पाठयति, ‘नोवायावेइ आत्मानमन्येनेति उपाध्यायादिः, द्वितीये शैक्षकः, तृतीये क्वचित् ग्रन्थान्तरेऽनधीती, चतुर्थे जिनकल्पिकः। एवं सर्वत्रोदाहरणं स्वबुध्ध्या योजनीयम्, प्रतीच्छतीति सूत्रार्थी गृह्णाति, पृच्छति-प्रश्नयति सूत्रादि व्याकरोति-ब्रूते तदेवेति सूत्रधरः-पाठकः, अर्थधरोबोद्धा, अन्यस्तूभयधरः,चतुर्थस्तुजडइति। मू. (२७०) चमरस्स णं असुरिंदस्स असुरकुमाररन्नो चत्तारि लोगपाला पं० तं०-सोमे जमे वरुणे वेसमणे, एवं बलिस्सवि सोमे जमे वेसमणे वरुणे, धरणस्स कालपाले कोलपाले सेलपासे संखपाले, एवं भूयाणंदस्स चत्तारि कालपाले कोलपाले संखपाले सेलपाले, वेणुदेवस्स चित्तेविचित्तेचित्तपक्खे विचित्तपक्खे वेणुदालिस्सचित्तेविचित्तेविचित्तपक्खे चित्तपक्खेहरिकंतस्स www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy