________________
स्थानं - ४, - उद्देशक: - १
२१५
पभे सुप्पभे पभकंते सुप्पभकंते हरिस्सहस्स पभे सुप्पभे सुप्पभकंते पभकंते अग्गिसिहस्स तेऊ तेउसिहे तेउकंते तेउप्पभे अग्गिमाणवस्स तेऊ तेउसिहे तेउपभे तेउकंते पुन्नस्स रूए रूयंसे रूदकंते रूदप्पभे, एवं विसिट्ठस्स रूते रूतंसे रूतप्पभे रूयकंते, जलकंतस्स जले जलइते जलकंते जलप्पभे जलप्पहस्स जले जलरते जलप्पहे जलकंते, अमितगतिस्स तुरियगती खिप्पगती सीहगती सीहविक्कमगती अमितवाहणस्स तुरियगती खिप्पगती सिहविक्कमगती सीहगती वेलंबस्स काले महाकाले अंजणे रिट्टे पभंजणस्स काले महाकाले रिट्टे अंजणे, धोसस्स आवत्ते वियावत्ते नंदियावत्ते महानंदियावत्ते महाधोसस्स आवत्ते वियावत्ते महाणनंदियावत्ते नंदियावत्ते २०, सक्कस्स सोमे जमे वरुणे वेसमणे, ईसाणस्स सोमे जमे वेसमणे वरुणे, एवं एगंतरिता जावच्चुतस्स, चउव्विहा वाउकुमारा० पं० तं०-काले महाकाले वेलंबे पभंजणे ।
वृ. पुरुषाधिकारादेव देवविशेषपुरुषनिरूपणपराणि लोकपालादिसूत्राणि कण्ठ्यानि, नवरं इन्द्रः परमैश्वर्ययोगात् प्रभुर्म्महान् वा गजेन्द्रवत्, राजा तु राजाना दीपनात् शोभावत्त्वादित्यर्थः आराध्यत्वाद्वा, एकार्थी वैताविति, दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालः स औदीच्येषु चतुर्थश्चतुर्थस्त्वितर इति, एवं एक्कंतरिय 'त्ति, यन्नामानः शक्रस्य तन्नामान एव सनत्कुमारब्रह्मलोकशुक्रप्राणतेन्द्राणां तथा यन्नामान ईशानस्य तन्नामान एव माहेन्द्रलान्तकसहाराच्युतेन्द्राणामिति । कालादयः पातालकलशस्वामिन इति ।
मू. (२७१) चउव्विहा देवा पं०-भवणवासी वाणमंतरा जोइसिया विभाणवासी । वृ. चतुर्विधा देवा इत्युक्तम्, एतच्च सङ्ख्याप्रमाणमिति प्रमाणप्ररूपणसूत्रं, - मू. (२७२) चउव्विहे पमाणे पं० - दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाण। वृ. तत्र प्रमिति प्रमीयते वा परिच्छिद्यते येनार्थस्तत् प्रमाणं, तत्र द्रव्यमेव प्रमाणं दण्डादिद्रव्येण वा धनुरादिना शरीरादेर्द्रव्यैर्वा दण्डहस्ताङ्गुलादिभिः द्रव्यस्य वा जीवादेः द्रव्याणां वा जीवधर्म्माधर्म्मादीनां द्रव्ये वा परमाण्वादौ पर्यायाणां द्रव्येषु वा तेष्वेव तेषामेव प्रमाणं द्रव्यप्रमाणं, एवं यथायोगं सर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाणं द्विधा- प्रदेशनिष्पन्नं विभागनिष्पन्नं च, तत्र आद्यं परमाण्वाद्यनन्तप्रदेशिकान्तं, विभागनिष्पन्नं पञ्चधा-मानादि, तत्र मानं धान्यमानं सेतिकादि रसमानं कर्षादि १ उन्मानंतुलकर्षादि २ अवमानं हस्तादि ३ गणितमेकादि ४ प्रतिमानं गुञ्जावल्लादिति ५ क्षेत्रम् - आकाशं तस्य प्रमाणं द्विधा प्रदेशनिष्पन्नादि, तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्ख्याप्रदेशावगाढान्तं, विभागनिष्पन्नमङ्गुल्यादि, कालः समयस्तन्मानं द्विधा प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्घयेयसमयस्थित्यन्तं विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्रकालयोर्द्रव्यत्वे सत्यपि भेदनिर्देशो जीवादिद्रव्यविशेषकत्वेनानयोस्तत्पर्यायताऽपीति द्रव्यद्विशिष्टताख्यापनार्थः, भाव एव भावानां वा प्रमाणं भावप्रमाणं गुणनयसङ्ख्यामभेदभिन्नं, तत्र गुणा- जीवस्य ज्ञानदर्शनचारित्राणि, तत्र ज्ञानं प्रत्यक्षानुमानोपमानागमरूपं प्रमाणमिति, नया-नैगमादयः, सङ्ख्याएकादिकेति ।। देवाधिकारे एवेदं सूत्रचतुष्टयं
मू. (२७३) चत्तारि दिसाकुमारिमहत्तरियाओ पं० तं०-रूया रूयंसा सुरूवा रूयावती, चत्तारि विज्जुकुमारिमहत्तरियाओ पं० तं०-चित्ता चित्तकणगा सतेरा सोतामणी ।
वृ. 'चत्तारि दिसा' इत्यादि सुगमं, नवरं दिक्कुमार्यश्च ता महत्तरिकाश्च प्रधानतमास्तासां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International