________________
१८९
स्थानं-३, - उद्देशकः-४ नाप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावोभावगौरवमित्यर्थः, एवमन्यत्रापि, नवरंरसो-रसनेन्द्रियार्थो मधुरादिः सातं-सुखमिति, अथवाऋद्धयादिषु गौरवमादरइति।अनन्तरंचारित्रर्द्धिरुक्ता, चारित्रं च करणमिति तयॊदानाह
मू. (२३०)तिविधे करणे पं० -धम्मिए करणे अधम्मिए करणे धम्मिताधम्मिए करणे
वृ. 'तिविहे'इत्यादि, कृतिः करणमनुष्ठानं, तच्च धार्मिकादिस्वामिभेदेन त्रिविधं, तत्र धार्मिकस्य-संयमस्येदंधार्मिकमेवमितरे, नवरमधार्मिकः-असंयतस्तृतीयो देशसंयतः,अथवा धर्मे भवं धर्मो वा प्रयोजनमस्येति धार्मिकं, विपर्यस्तमितरत्, एवं तृतीयमपीति । धार्मिककरणमनन्तरमुक्तं, तच्च धर्म एवेति तोदानाह
मू. (२३१) तिविहे भगवता धम्मे पं० तं०-सुअधिज्झिते सुज्झातिते सुतवस्सिते, जया सुअधिज्झितं भवति तदा सुज्झातियं भवति जया सुज्झातियं भवति तदा सुतवस्सियं भवति, से सुअधिज्झिते सुज्झाकतिते सुतवसस्ते सुतक्खाते णं भगवता धम्मे पन्नेत्ते।
__ वृ.तिविहे' इत्यादि स्पष्टं, केवलंभगवता महावीरेणेत्येवंजगाद सुधास्वामीजम्बूस्वामिनं प्रतीति, सुष्टु-कालविनयाघाराधनेनाधीतं-गुरुसकाशात्सूत्रतः पठितं स्वधीतं, तथा सुष्टु-विधिना तत एव व्याख्यानेनार्थतः श्रुत्वाध्यातम्-अनुप्रेक्षितं, श्रुतमिति गम्यंसुध्यातम् अनुप्रेक्षणाऽभावे तत्त्वानवगमेनाध्ययनश्रवणयोः प्रायोऽकृतार्थत्वादिति, अनेन भेदद्वयेन श्रुतधर्म उक्तः, तथा सुष्ठु-इहलोकाद्याशंसारहितत्वेन तपस्थितं-तपस्यानुष्ठानं, सुतपस्थितमितिच चारित्रधर्म उक्त इति, त्रयाणामप्येषामुत्तरोत्तरतोऽविनाभावं दर्शयति-'जया इत्यादि व्यक्तं, परं निर्दोषाध्ययनं विना श्रुतार्थाप्रतीतेः सुध्यातं न भवति तदभावे ज्ञानविकलतया सुतपस्यितं न भवतीति भावः, यदेतत्-स्वधीतादित्रयं भगवता वर्द्धमानस्वामिना धर्मः प्रज्ञप्तः ‘से' त्ति सस्वाख्यातः-सुष्ठुक्तः सम्यग्ज्ञानक्रियारूपत्वात्, तयोश्चैकान्तिकात्यन्तिकसुखावन्ध्योपायत्वेन निरुपचरितधर्मत्वात्, सुगतिधारणाद्धि धर्म इति, उक्तंच॥१॥ "नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो।
तिहंपि समाओगे मोक्खोजिनसासणे भणिओ" इति, __णमिति वाक्यालङ्कारे । सुतपस्थितमिति चारित्रमुक्तं, तच्च प्राणातिपातादिविनिवृत्तिस्वरूपमिति तस्या भेदानाह
मू. (२३२) तिविधा वावत्ती पं० तं०-जाणू अजाणू वितिगिच्छा, एवमझोववज्जणा परियावजणा।
वृ. 'तिविहे'त्यादि, व्यावर्त्तनं व्यावृत्तिः, कुतोऽपि हिंसाद्यवधेर्निवृत्तिरित्यर्थः, सा च या ज्ञस्य-हिंसादेहेतुस्वरूपफलविदुषोज्ञानपूर्विकाव्यावृत्तिः,सातदभेदात्जाणुत्तिगदिता, यात्वज्ञस्याज्ञानात् सा अजाणू इत्यभिहिता, या तु विचिकित्सातः-संशयात् सा निमित्तनिमित्तिनोरभेदाद्विचिकित्सेत्यभिहिता।व्यावृत्तिरित्यनेनानन्तरंचारित्रमुक्तंतद्विपक्षश्चाशुभाध्यवसायानुष्ठाने इति तयोरधुना भेदानतिदेशत आह-‘एव'मित्यादि सूत्रे, “एवं मिति व्यावृत्तिरिव त्रिधा 'अज्झोववजण'त्ति अध्युपपादनं क्वचिदिन्द्रियार्थे अध्युपपत्तिरभिष्वङ्ग इत्यर्थः तत्र जानतो विषयजन्यमन) या तत्राध्युपपत्तिः सा जाणू या त्वजानतः सा अजाणू या तु संशयवतः सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org