SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ स्थानं-३, - उद्देशकः-३ १५१ मू. (१८१) तिहिं ठाणेहिं मायी मायं कटु नो आलोतेजा नो पडिक्कमेजा नो निंदिजा नो गरहिजा नो विउटेजा नो विसोहेजा नो अकरणाते अब्भुटेजा नो अहारिहं पायच्छित्तं तवोकम्मपडिवजेजा, तं०-अकरिसुवाऽहं करेमि वाऽहं करिस्सामि वाऽहं १ । तिहिं ठाणेहिं मायी मायं कटुनो आलोतेजा नो पडिक्कमिजा जाव नो पडिवजेजा अकित्ती वा मे सिता अवण्णे वा मे सिता अविणते वा मे सिता २ । तिहिं ठाणेहिं मायी मायं कट्टनो आलोएजाजाव नो पडिवजेज्जातं०कित्ती वा मे परिहातिस्सति जसो वा मे परिहातिस्सति पूयासक्कारे वा मे परिहातिस्सति३। तिहिं ठाणेहिं मायी मायं कटु आलोएज्जा पडिक्कमेजा जाव पडिवज्जेज्जा तं०-मायिस्सणं अस्सिं लोगे गरहिते भवति उववाए गरहिए भवति आयाती गरहिया भवति ४ । तिहिं ठाणेहिं मायी मायंकटुआलोएजाजाव पडिवजेज्जातं०-अमायिस्सणं अस्सिं लोगेपसत्ये भवतिउववाते पसत्थे भवइ आयाईपसत्था भवति ५।तिहिं ठाणेहिमायी मायंकटुआलोएजाजावपडिवजेज्जा, तं०- नाणट्ठयाते दंसणट्टयाते चरित्तद्वयाते ६। वृ. 'तिहिं ठाणेही त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे मिथ्यादर्शनवतामसमञ्जसतोक्ता, इहतुकषायवतांतामाहेत्येवंसम्बन्धस्यास्यव्याख्या-'मायी' मायावान् ‘मायां' मायाविषयंगोपनीयं प्रच्छन्नमकार्यं कृत्वानोआलोचयेत्मायामेवेति, शेषं सुगम, नवरंआलोचनंगुरुनिवेदनं प्रतिक्रमणं-मिथ्याष्कृतदानं निन्दा-आत्मसाक्षिका गर्दागुरुसाक्षिका वित्रोटनंतदध्यवसायविच्छेदनविशोधनम्-आत्मनःचारित्रस्य वा अतीचारमलक्षालनंअकरणताभ्युत्थानपुन तत्करिष्यामीत्यभ्युपगमः ‘अहारिहं' यथोचितं 'पायच्छित्तं तिपापच्छेदकंप्रायश्चित्तविशोधकं वातपःकर्म-निर्विकृतिकादिप्रतिपद्येत, तद्यथा-अकार्षमहमिदमतः कथं निन्द्यमित्या-लोचयिष्यामि स्वमाहात्म्यहानिप्राप्तेरित्येवमभिमानात् १ तथा करोमि चाहमिदानीमेव कथमसाध्विति भणामि २ करिष्यामीति चाहमेतदकृत्यमनागतकालेऽपि कथं प्रायश्चित्तं प्रतिपद्य इति। कीर्तिः-एकदिग्गामिनी प्रसिद्धि सर्वदिग्गामिनी सैव वर्णो यशःपर्यायत्वादस्य अथवा दानपुण्यफला कीर्तिः पराक्रमकृतं यशः, तच्च वर्ण इति तयोः प्रतिषेधोऽकीर्तिः अवर्णश्चेति, अविनयः साधुकृतोमे स्यादिति, इदंचसूत्रमप्राप्तप्रसिद्धिपुरुषापेक्षं, 'मायंकटु'त्तिमायां कृत्वामायांपुरस्कृत्य माययेत्यर्थः, परिहास्यति हीना भविष्यतिपूजा पुष्पादिभिसत्कारोवस्त्रादिभिः, इदमेकमेव विवक्षितमेकरुपत्वादिति, इदंतुप्राप्तप्रसिद्धिपुरुषापेक्षं, शेषंसुगमम्॥उक्तविपर्ययमाह - 'तिही'त्यादि सूत्रत्रयं स्पष्टं, किन्तु मायी मायं कटु आलोएग्जा'त्ति इह मायी अकृत्यकरणकाल एव आलोचनादिकाले त्वमाय्येव आलोचनाद्यन्यथानुपपत्तेरिति, 'अस्सिं'तिअयं, यतो मायिन इहलोकाद्या गर्हिता भवन्ति यतश्चामायिन इहलोकाद्याः प्रशस्ता भवन्ति यतश्चामायिन आलोचनादिना निरतिचारीभूतस्य ज्ञानादीनिस्वस्वभावं लभन्तेअतोऽहममायी भूत्वाऽऽलोचनादि करोमीति भावना॥ अनन्तरं शुद्धिरुक्ता, इदानीं तत्कारिणोऽभ्यन्तरसम्पदा त्रिधा कुर्वन्नाहमू. (१८२) ततो पुरिसजाया पं० २०-सुत्तधरे अत्थधरे तदुभयधरे। वृ. 'तओ पुरी'त्यादि सुबोधं, नवरमेते यथोत्तरं प्रधाना इति । तेषामेव बाह्यं सम्पदं सूत्रद्वयेनाह म. (१८३) कप्पति निग्गंथाण वा निग्गंथीण वा ततो वत्थाइंधारित्तए वा परिहरित्तए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy