________________
स्थानं -३, - उद्देशकः -२
१४३ इति विग्रहः, पूर्वइस्वताप्रकृतत्वादिति, तत्रबकुशः-शरीरोपकरणविभूषादिना शबलचारित्रपटः प्रतिषेवणया मूलगुणादिविषयया, कुत्सितं शीलं यस्य स तथा, एवं कषायकुशील इति ॥ निर्ग्रन्थाश्चारोपितपव्रताः केचित् भवन्तितीव्रतारोपणकालविशेषानाह
मू. (१६७) तओ सेहभूमीओ पं० २०-उकोसा मज्झिमा जहन्ना, उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तराइंदिया। ततो थेरभूमीओपं० तं०-जाइथेरे सुत्तथैरे परियायथेरे, सहिवासजाए समणे निग्गंथे जातिथेरे, ठाणंगसमवायधरे णं समणे निग्गंथे सुयथेरे, वीसवासपरियाएणं समणे निग्गंथे परियायथेरे
वृ. 'तओसेहे'त्यादि सुगमं, किन्तु सेहे'ति'षिधूसंराद्धा वितिवचनात्सेध्यते-निष्पाद्यते यः स सेधः शिक्षां वाऽधीत इति शैक्षः तस्य भूमयो-महाव्रतारोपणकाललक्षणः अवस्थापदव्य इतिसेधभूमयःशैक्षभूमयो वेति, अयमभिप्रायः-उत्कृष्टतःषड्भिःसिरुत्थाप्यतेनतानतिक्राम्यते, जघन्यतः सप्तभिरेव रात्रिन्दिवर्गृहीतशिक्षत्वादिति, उक्तंच॥१॥ "सेहस्स तिन्नि भूमी जहन्न तह मज्झिमा य उक्कोसा।
राइंदिसत्तचउमासिगा यछम्मासिआ चेव" इति,
__ - आसु चायं व्यवहारोक्तो विभागः॥१॥ “पुव्वोवठ्ठपुराणे करणजयट्ठाजहनिया भूमी।
उक्कोसा दुम्मेहं पडुच्च अस्सद्दहाणंच । ॥२॥
एमेव यमज्झिमगा अणहिज्जंते असद्दहते य।
भावियमेहाविस्सवि, करणजयट्ठा यमज्झिमगा" इति । शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भूमिनिरूपणायाह- "तओ थेर" इत्यादि कण्ठ्यं, नवरंस्थविरो-वृद्धस्तस्य भूमयः-पदव्यःस्थविरभूमय इति, जातिः-जन्म श्रुतम्-आगमः पर्यायः-प्रव्रज्या तैः स्थविरा-वृद्धा येतेतथोक्ताइति, इहच भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथाभूमिका उद्दिष्टाइतिताएव वाच्याः स्युरिति, एतेषांचत्रयाणांक्रमेणानुकम्पापूजावन्दनानि विधेयानि, यत उक्तं व्यवहारे॥१॥ “आहारे उवही सेजा, संथारे खेत्तसंकमे ।
किइच्छंदानुवत्तीहिं, अनुकंपइ थेरगं ॥२॥ उठाणासणदाणाई, जोगाहारप्पसंसणा॥
नीयसेज्जाइ निद्देसवत्तित्ते पूयए सुयं उहाणं वंदणंचेव, महणं दंडगस्सय।
अगुरुणोऽविय निद्देसे, तईयाए पवत्तए" इति ॥स्थविरा इति पुरुषप्रकारा उक्ताः, तदधिकारात् पुरुषप्रकारानेवाह
मू. (१६८)ततोपुरिसजाया पं० तं०-सुमणे दुम्मणे नोसुममेनोदुम्मणे १ ततोपुरिसजाया पं० तं०-गंता नामेगे सुमणे भवति, गंता नामेगे दुम्मणे भवति, गंता नामेगे नोसुमणेनोदुम्मणे भवति २, तओ पुरिसजाया पं० तं०-जामीतेगे सुमणेभवति, जामीतेगेदुम्मणेभवति, जामीतेगे नोसुमणेनोदुम्मणे भवति ३, एवं जाइस्सामीतेगे सुमणे भवति ३४, ततो पुरिसजाया पंतं०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org