________________
१२८
स्थानाङ्ग सूत्रम् ३/१/१४०
श्चतुःसूत्री, नवरं मनुष्यसूत्रे अतिदेशेनोक्ते इति व्यन्तरसूत्रे संक्लिष्टा वाच्याः, अत एवोक्तं'वाणमंतरे'त्यादि, वैमानिकसूत्रं निर्विशेषणमेव, असंक्लिष्टस्यैव त्रयस्य सद्भावात्, व्यवच्छेद्याभावेन विशेषणायोगादिति । ज्योतिष्कसूत्रं नोक्तं, तेषां तेजोलेश्याया एव भावेन त्रिस्थानकानवातारादिति॥ ___अनन्तरं वैमानिकानां लेश्याद्वारेणेहावतार उक्तो, ज्योतिष्काणां तु तथा तदसम्भवाचलनधर्मेण तमाह
मू. (१४१) तिहिं ठाणेहिं तारारूवे चलिजा तं०-विकुवमाणे वा परियारेमाणे वा ठाणो वा ठाणं संकममाणे तारारूवे चलेजा, तिहिं ठाणेहिं देवे विजुतारं करेजा तं०-विकुव्वमाणे वा परियारेमाणे वा तहारूवस्ससमणस्स वामाहणस्स वाइडिंजुत्तिंजसंबलं विरीयंपुरिसकारपरक्कम उवदंसेमाणे देवे विजुतारं करेजा।
तिहिं ठाणेहिं देवेथणियसबंकरेज्जातं०-विकुव्वमाणे, एवंजहाविजुतारंतहेवथणियसपि
वृ. 'तारारुवे'त्ति तारकमानं 'चलेज्जा' स्वस्थानं त्यजेत्, वैक्रियकुर्वद्वा परिचारयमाणं वा, मैथुनार्थं संरम्भयुक्तमित्यर्थः, स्थानाद्वैकस्मात् स्थानान्तरं सङक्रामत् गच्छदित्यर्थः, यथा घातकीखण्डदादिमेरंपरिहरेदिति, अथवा क्वचिन्महर्द्धिके देवादौ चमरवद्वैक्रियादि कुर्वतिसति तन्मार्गदानार्थं चलेदिति, उक्तंच-“तत्थ णंजे से वाघाइए अंतरे से जहन्नणंदोनिछावढे जोयणसए, उक्झेसेणंबारसजोयणसहस्साई ति, तत्र व्याघातिकमन्तरंमहर्द्धिकदेवस्यमार्गदानादिति। अनन्तरं तारकदेवचलनक्रियाकारणान्युक्तान्यथ देवस्यैव विद्युत्स्तनितक्रिययोः कारणानि सूत्रद्वयेनाह
... "त्तिही'त्यादि, कण्ठ्यं, नवरं विजुया'तिविद्युत्-तडिसैव क्रियतइतिकारः-कार्य विद्युतो वा करणंकारः-क्रिया विद्युत्कारस्तं, विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनिहिसदर्पस्य भवन्ति, तत्प्रवृत्तस्यचदर्षोल्लासवतश्चलनविद्युदग्रजनादीन्यपि भवन्तीतिचलनविद्युत्कारादीनांवैक्रियादिकं कारणतयोक्तमिति, 'ऋद्धिं' विमानपरवारादिकांद्युति-शरीराभरणादीनां यशः' प्रख्यातिंबलं शारीरं वीर्य-जीवप्रभवंपुरुषकारश्च-अभिमानविशेषः स एवनिष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रमं समाहारद्वन्द्वः, तदेतत्सर्वमुपदर्शयमान इति । तथा स्तनितशब्दो मेघगर्जितं “एव'मित्यादि वचनं परियारेमाणे वा तहारूवस्से'त्याद्यालापकसूचनार्थमिति॥
विद्युत्कारस्तनितशब्दावुत्पातरूपावनन्तरमुक्तावथोत्पातरूपाण्येव लोकान्धकारादीनि पञ्चदशसूत्र्या-'तिहिं ठाणेही'त्यादिकया प्राह
मू. (१४२)तिहिं ठाणेहिं लोगंधयारे सिया तं-अरिहंतेहि वोच्छिजमाणेहिं अरिहंतपन्नत्ते धम्मेवोच्छिज्जमाणेपुव्वगतेवोच्छिञ्जमाणे १, तिहिं ठाणेहिं लोगुजेतेसियातं०-अरहंतेहिं जायमाणेहि अरहंतेसु पव्वयमाणेसु अरहंताणं नाणुप्पायमहिमासु २,
तिहिं ठाणेहिं देवंधकारे सिया तं०-अरहंतेहिं वोच्छिजमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिञ्जमाणे पुव्व गतेवोच्छिज्जमाणे ३, तिहिं ठाणेहिं देवुजोते सियातं०-अरहंतेहिंजायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमासु ४
तिहिं ठाणेहिं देवसंनिवाए सिया तं०-अरिहंतेहिं जायमाणेहिं अरिहंतेहिं पव्वयमाणेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org