________________
१२९
स्थानं-३, - उद्देशकः-१ अरिहंताणं नाणुप्पायमहिमासु ५, एवं देवुक्क लिया ६ देवकहकहए७तिहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताण णाणुप्पायमहिमासु ८,
एवं सामाणिया ९ तायत्तीसगा १० लोगपाला देवा ११ अग्गमहिसीओ देवीओ १२ परिसोववनगा देवा १३अनियाहिवईदेवा १४ आआयरक्खादेवा १५माणुसंलोगहव्वमागच्छंति। तिहिं ठाणेहिं देवा अब्भुद्विजा, तं०-अरहंतेहिं जायमाणेहिं जावतं चेव १, एवमासणाइंचलेजा २, सीहनातं करेजा ३, चेलुक्खेवं करेज्जा ४ तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेजा तं०अरहंतेहिं तं चेव ५ । तिहिं ठाणेहिं लोगंतिया देवा माणुसंलोग हव्वमागच्छिज्जा, तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमासु
१. कण्ठ्या चेयं, नवरं, 'लोके क्षेत्रलोकेऽन्धकारं-तमोलोकान्धकारस्याद्-भवेत्द्रव्यतो लोकानुभावाभावातो वा प्रकाशस्वभावज्ञानाभावादिति, तद्यथा-अर्हन्ति अशोकाधष्टप्रकारं परमभक्तिपरसुरासुरविसरविरचितां जन्मान्तरमहालवालविरूढानवद्यवासनाजलाभिषिक्तपुण्यमहातरुकल्याणफलकल्पां महाप्रातिहार्यरूपां पूजां निखिलप्रतिपन्थिप्रक्षयात् सिद्धिसौधशिखरारोहणं चेत्यर्हन्थः, उक्तंच॥१॥ “अरिहंति वंदणनमंसणाणि अरिहंति पूयसक्कारं ।
सिद्धिगमणंच अरिहा अरिहंता तेण वुच्चंति" त्ति, तेषु 'व्यवच्छिद्यमानेषु' निर्वाणंगच्छत्सु, तथाऽर्हप्रज्ञप्ते धर्मे व्यवच्छिद्यमानेतीर्थव्यवच्छेदकाले, तथा 'पूर्वाणि' दृष्टिवादाङ्गभागभूतानि तेषु गतं-प्रविष्टं तदभ्यन्तरीभूतं तत्स्वरूपं यच्छ्रुतं तत्पूर्वगतं तत्र व्यवच्छिद्यमाने, इह च राजमरणदेशनगरभङ्गादावपि दृश्यते दिशामन्धकारमात्रं रजस्वलतयेति, यत्पुनर्भगवत्स्वर्हादादिषुनिखिलभुवनजनानवद्यनयनसमनेषुविगच्छत्सुलोकान्धकारं भवति तत्किमद्भुतमिति? ।लोकोद्योतोलोकानुभावान्मनुष्यलोके देवागमाद्वा, 'नाणुप्पायमहिमासु' केवलज्ञानत्पादे देवकृतमहोत्सवेष्विति, देवानां भवनादिष्वन्धकारं देवान्धकारं लोकानुभावादेवेति, लोकान्धकारे उक्तेऽपियद्देवान्धकारमुक्तं, तत्सर्वत्रान्धकारसद्मावप्रतिपादनार्थमिति । एवं देवोद्योतोऽपि,
देवसन्निपातो-भुवितत्समवतारो, देवोत्कलिका-तत्समवायविशेषः, एव'मिति त्रिभिरेव स्थानः, 'देवकहकहे'त्ति देवकृतः प्रमोदकलकलस्त्रिभिरेवेति, 'हव्व'न्ति शीघ्रं 'सामाणिय'त्ति इन्द्रसमानर्द्धयः, 'तायत्तीसग'त्तिमहत्तरकल्पाः पूज्याः ‘लोकपालाः' सोमादयो दिग्नियुक्तकाः 'अग्रमहिष्यः' प्रधानभार्याः परिषत्' परिवारस्तत्तोपपन्नका ये ते तथा अनीकाधिपतयो' गजादिसैन्यप्रधाना ऐरावतादयः ‘आत्मरक्षा' अङ्गरक्षा राज्ञामिवेति, 'माणुस्सं लोयं हव्वमागच्छन्ती'तिप्रतिपदं सम्बन्धनीयं १५॥मनुष्यलोकागमने देवानांयानि कारणान्युक्तानि तान्येव देवाभ्युत्थानादीनां कारणतया सूत्रपञ्चकनाह___तिहिं' इत्यादि कण्ठ्यं, नवरं अब्भुट्ठिञ्ज'त्ति सिंहासनादम्युत्तिष्ठेयुरिति, 'आसनानि' शक्रादीनां सिंहासनानि, तच्चलनं लोकानुभावादेवेति, सिंहनादचेलोत्क्षेपौप्रमोदका?जनप्रतीती, चैत्यवृक्षाये सुधर्मादिसभानांप्रतिद्वारंपुरतो मुखमण्डपप्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजा39
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org