________________
१०३
स्थानं-२, - उद्देशकः -४ मू. (१०४) जंजोयणविच्छिन्नं, पल्लं एगाहियप्परूढाणं ।
होज निरंतरनचितं भरितं वालग्गकोडी] वृ. 'जं' गाह, किल यद्योजनविस्तीर्णमित्युपलक्षणत्वात्सर्वतो यद्योजनप्रमाणं पल्यंधान्यस्थानविशेषः एकाह एव ऐकाहिकस्तेन प्ररूढानां-वृद्धानां मुण्डिते शिरसि एकेनाला यावत्यो भवन्तीत्यर्थः, एतस्यचोपलक्षणत्वादुत्कर्षतः सप्ताहप्ररूढानंवालाग्राणांकोट्यो-विभागाः सूक्ष्मपल्योपमापेक्षयाऽसंख्येयखण्डानिबादरपल्योपमापेक्षया तुकोटयः-सङ्ख्याविशेषाः तासां किं भवेत् ? - ‘भरितं' भृतं, कथमित्याह - 'निरन्तरं' निचितं निबिडतया निचयवत्कृतमिति । मू. (१०५) वाससए वाससए एक्के के अवहडंमि जो कालो।
सो कालो बोद्धव्वो, उवमा एगस्स पल्लस्स ॥ वृ. 'वास' गाहा, एतस्मात्मपल्यावर्षशते वर्षशतेऽतिक्रान्ते सति प्रतिवर्षशतमित्यर्थः, एकैकस्मिन् वालाग्रेअसव्येखण्डेचापहृते-उद्ध तेसति यः कालो' यावतीअद्धाभवतिप्रमाणतः सतावान् कालो बोद्धव्यः, किमित्याह - 'उपमा उपमेयः, कस्येत्याह-एकस्य पल्यस्य, इदमुक्तं भवति-स काल एकंपल्योपमं सूक्ष्मं व्यावहारिकं चोच्यत इति। मू. (१०६) एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिता।
तंसागरोवमस्स उ एगस्समवे परीमाणं॥ वृ. 'एएसिं' गाहा, एतेषाम्-उक्तरूपाणां सूक्ष्मबादराणां ‘पल्यानां' पल्योपमानां कोटीकोटी भवेद् दशगुणिता यदिति गम्यते, दश कोटीकोट्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य बादररूपस्य वा सागरोपमस्यैव भवेत्परमाणमिति।
एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिनिरूप्यते तत्वस्वरूपनिरूपणायाह -
मू. (१०७) दुविहे कोहे पन्नत्ते तं० - आयपइट्टिते चेव परपइट्ठिए चेव, एवं नेरइयाणं जाव वेमाणियाणं, एवंजाव मिच्छादसणसल्ले ।
वृ. आत्मापराधादैहिकापायदर्शनादात्मनि प्रतिष्ठितः-आत्मविषयो जातः आत्मना वा परत्राक्रोशादिनाप्रतिष्ठितो-जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिनाप्रतिष्ठितः-उदीरितः परस्मिन् वाप्रतिष्ठितो-जातः परप्रतिष्ठित इति । एव'मिति यथा सामान्यतो द्वेधा क्रोध उक्त एवं नारकादीनां चतुर्विंशतेर्वाच्यः, नवरंपृथिव्यादीनामसंज्ञिनामुक्तलक्षणमात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् मेधगतमवगन्तव्यमिति।एवंमानादीनिमिथ्यात्वान्तानिपापस्थानकान्यात्मपरप्रतिष्ठितविशेषणानि सामान्यपदपूर्वकंचतुर्विंशतिदण्डकेनाध्येतव्यानि, अतएवाह- ‘एवंजाव मिच्छादसणसल्ले त्ति, एतेषां च मानादीनां स्वविकल्पजातपरजनितत्वाभ्यां स्वात्मवर्तिपरात्मवर्तिभ्यं वा स्वपरप्रतिष्ठितत्वमवसेयम् । एवमेते पापस्थानाश्रितास्त्रयोदश दण्डका इति।
उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आह
मू. (१०८) दुविहा संसारसमावन्नगा जीवा पं० २० - तसा चेव थावरा चेव, दुविहा सव्वजीवापं०२०-सिद्धाचेव असिद्धाचेव, दुविहासव्वजीवाप० तं०-सइंदियाचेवअणिंदिया चेव, एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव
वृ. 'दुविहे त्यादि कण्ठ्यमिति॥ननुसंसारिणएवजीवा उतान्येऽपि सन्ति?,सन्त्येवेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org