SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९६ सूत्रकृताङ्ग सूत्रम् १/३/२/१८६ पुत्राः 'ते' तव 'तात' पुत्र! 'क्षुल्लका' लघवः तथा भार्या पत्नीते 'नवा प्रत्यग्रयौवना अभिनवोढा वा मा असौ त्वया परित्यक्ता सती अन्यं जनं गच्छेत्-उन्मार्गयायिनी स्याद्, अयं च महान् जनापवाद इति ।। मू. (१८७) एहि ताय! घरंजामो, मा य कम्मे सह्य वयं । बितियंपि ताय! पासामो, जामु ताव सयं गिहं। वृ.अपिच-जानीमो वयं यथा त्वं कर्मभीरुस्तथापि ‘एहि' आगच्छ गृहं 'यामो' गच्छामः मात्वं किमपिसाम्प्रतं कर्म कृथाः,अपितुतवकर्मण्युपस्थिते वयं सहायका भविष्यामः-साहाय्यं करिष्यामः । एकवारं तावद्गृहकर्मभिर्भग्नस्त्वं तात ! पुनरपि द्वितीयं वारं पश्यामो' द्रक्ष्यामो यदस्माभिः सहायैर्भवतो भविष्यतीत्यतो ‘यामो' गच्छामः तावत् स्वकं गृहं कुर्वेतदस्मद्वचनमिति मू. (१८८) गंतुंताय! पुणो गच्छे, न तेणासमणो सिया। अकामगं परिकम्म, को ते वारेउमरिहति ॥ वृ. 'तात' पुत्र ! गत्वा गृहं स्वजनवर्ग दृष्ट्वा पुनरागन्ताऽसि, नच 'तेन' एतावता गृहगमनमात्रेण त्वमश्रमणो भविष्यसि, ‘अकामगं'तिअनिच्छन्तंगृहव्यापारेच्छारहितं पराक्रमन्तं' स्वाभिप्रेतानुष्ठानं कुर्वाणं कः ‘त्वां' भवन्तं 'वारयितुं निषेधयितुम् ‘अर्हति' योग्यो भवति, यदिवा-'अकामगं'ति वार्द्धकावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति कस्त्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति ।। मू. (१८९) जंकिंचि अणगंतात!, तंपि सव्वं समीकतं। हिरन्नं ववहाराइ, तंपि दाहामु ते वयं। वृ.अन्यच्च-'तात'पुत्र! यत्किमपिभवदीयमृणजातमासीत्तत्सर्वमस्माभिः सम्यग्विभज्य 'समीकृतं' समभागेन व्यवस्थापितं, यदिवोत्कटं सत् समीकृतं-सुदेयत्वेन व्यवस्थापितं, यच्च 'हिरण्यं' द्रव्यजातंव्यवहारादावुपयुज्यते, आदिशब्दात्अन्येन वाप्रकारेण तवोपयोगंयास्यति तदपि वयं दास्यामः, निर्धनोऽयमिति मा कृथा भयमिति ।। उपसंहारार्थमाहमू. (१९०) इच्छेवणं सुसेहंति, कालुणीयसमुट्ठिया। विबद्धो नाइसंगेहि, ततोऽगारं पहावइ । वृ. णमिति वाक्यालङ्कारे 'इत्येव' पूर्वोक्तया नीत्या मातापित्रादयः कारुणिकैर्वचोभिः करुणामुत्पादयन्तःस्वयं वा दैन्यमुपस्थिताः ‘तं' प्रव्रजितंप्रव्रजन्तंवा 'सुसेहंति'त्ति सुष्टुशिक्षयन्ति व्युद्राहयन्ति, सचापरिणतधर्माऽल्पसत्त्वो गुरुकर्मा ज्ञातिसङ्गैर्विबद्धो-मातापितृपुत्रकलत्रादिमोहितः ततः ‘अगारं' गृहं प्रति धावति-प्रव्रज्यां परित्यज्य गृहपाशमनुबन्धातीति॥ मू. (१९१) जहा रुक्खं वणे जायं, मालुया पडिबंधई। एवणं पडिबंधंति, नातओ असमाहिणा॥ वृ. किच्चान्यत्-यथा वृक्षं 'वने' अटव्यां 'जातम्' उत्पन्नं 'मालुया' वल्ली 'प्रतिबन्धाति' वेष्टयत्येवं ‘णं' इति वाक्यालङ्कारे 'ज्ञातयः' स्वजनाः 'तं' यतिं असमाधिना प्रतिबन्धन्ति, ते तत्कुर्वन्ते येनास्यासमाधिरुत्पद्यत इति, तथा चोक्तम् - ॥१॥ "अमित्तो मित्तवेसेणं, कंठे धेत्तूण रोयइ। मा मित्ता! सोग्गइंजाहि, दोवि गच्छामु दुग्गई।" अपिच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy