________________
५०
सूत्रकृताङ्ग सूत्रम् १/१/३/६१
कोटिभिरपि दुर्मोक्षः चतुर्गतिसंसारो वा तस्मिन्नकोविदाः, कथमेष कर्मबन्धो भवति ? कथं वा न भवति ? केन वोपायेनायं संसारार्णवस्तीर्यत इत्यत्राकुशलाः, तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति । अत्र दृष्टान्तमाह-यथा मत्स्याः' पृथुरोमाणो विशालःसमुद्रस्तत्रभवा वैशालिकाः विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः विशाला एव (वा) वैशालिकाः-बृहच्छरीरास्ते एवंभूता महामत्स्या उदकस्याभ्यागमे' समुद्रवेला यां सत्यां प्रबलमरुद्वेगोद्भूतोत्तुङ्गकल्लोलमालाऽपनुन्नाः सन्त। मू. (६२) उदगस्स पभावेणं, सुक्कं सिग्धं तर्मिति उ।
ढंकेहि य कंकेहि य,आमिसत्येहिं ते दुही॥ वृ. उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलाऽपगमे तस्मिन्नुदके शुष्के वेगेनैवापगते सति बृहत्त्वाच्छरीरस्य तस्मिन्नेव धुनीमुखे विलग्ना अवसीदन्त आभिषग्रनुभिर्टङकैः कद्देश्च पक्षिविशेषैरन्यैश्चमांसवसार्थिभिर्भत्स्यबन्धादिभिर्जीवन्तएव विलुप्यमानामहान्तंदुःखसमुद्घातमनुभवन्तः अशरणा ‘घातं' विनाशं ‘यान्ति' प्राप्नुवन्ति, तुरवधारणे, त्राणाभावाद्विनाशमेव यान्तीति श्लोकद्वयार्थः ।
एवं तु समणा एगे, वट्टमाणसुहेसिणो।
मच्छा वेसालिया चेव, दातमेस्संति नंतसो॥ वृ.एवं दृष्टान्तमुपदीदा न्तिकेयोजयितुमाह-यथैतेऽनन्तरोक्तामत्स्यास्तथा श्रमणाः' श्राम्यन्तीति श्रमणा ‘एके' शाक्यपाशुपतादयः स्वयूथ्यावा, किंभूतास्ते इति दर्शयति-वर्तमानमेव सुखम् आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमानसुखैषिणः, समुद्रवायसवत् तत्कालावाप्तसुखलवासक्तचेतसोऽनालोचिताधाकर्मोपभोगजनितातिकटुकदुःखौघानुभवा वैशालिकमत्स्या इव ‘घातं' विनाशम् ‘एष्यन्ति' अनुभविष्यन्ति अनन्तशः' अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वर्तिनिमज्जनोन्मज्जनं कुर्वाणा नतेसंसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः
साम्प्रतमपराज्ञाभिमतोपप्रदर्शनायाहमू. (६४) इणमन्नं तु अन्नाणं, इहमेगेसि आहियं।
देवउत्ते अयं लोए, बंभउत्तेति आवरे ॥ वृ. 'इद'मिति वक्ष्यमाण, तुशब्दःपूर्वेभ्यो विशेषणार्थः, 'अज्ञान'मितिमोहविजृम्भणम्'इह' अस्मिन् लोके एकेषां न सर्वेषाम् ‘आख्यातम्' अभिप्रायः, किं पुनस्तदाख्यातमिति ? तदाह-देवेनोप्तो देवोप्तः, कर्षकेणेव बीजवपनं कृत्वा निष्पादितोऽयं लोक इत्यर्थ, देवैर्वा गुप्तोरक्षितो देवगुप्तो देवपुत्रो वेत्येवमार्दिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः, तथाहि तेषामयमभ्युपगमः-ब्रह्मा जगत्पितामहः, सचैक एव जगदादावासीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति । यू. (६५) ईसरेण कडे लोए, पहाणाइ तहावरे ।
जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए। वृतथेश्वरेण कृतोऽयंलोकः, एवमेके ईश्वरकारणिका अभिदधति, प्रमाणयन्ति चतेसर्वमिदं विमत्यधिकरणभावापन्नं तनुभुवनकरणादिकंधर्मित्वेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org