SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -२, अध्ययनं-७, ४५३ सवायं भगवंगोयमे उदयं पेढालपुत्तं एवं वयासी-नो खलु आउसो! अस्माकं वत्तव्वएणं तुब्भं चेव अनुप्पवादेणं अस्थि णं से परियाए जे णं समणोवासगस्स सव्वपाणेहिं सव्वभूएहिं सव्वजीवेहिं दंडे निक्खित्ते भवइ, कस्सणं तं हेउं?, संसारिया खलु पाणा, तसावि पाणा थावरताएपञ्चायंति, थावराविपाणा तसत्ताए पञ्चायंति, तसकायाओ विप्पमुच्चमाणासव्वेथावरकायंसि उववजंति, थावरकायाओ विप्पमुच्चमाणा सव्वेतसकायंसि उववजंति, तेसिंच णं तसकार्यसि उववन्नाणं ठाणमेयं अधत्तं, ते पाणावि वुचंति, ते तसावि वुचंति, ते माहाकाया ते चिरहिइया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरागापाणाजेहिं समणोवासगस्स अपच्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जन्नं तुब्भे वा अन्नो वा एवं वदह-नत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाएवि दंडे निक्खित्ते, अयंपि भेदे से नो नेयाउए भवइ । वृ. सद्वाचंसवादंवोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत्, तद्यथा-आयुष्मन् गौतम नास्त्यसौ कश्चित्पर्यायो यस्मिन्नेकप्राणातिपातविरमणेऽपि श्रमणोपासकस्य विशिष्टविषयामेव प्राणातिपातनिवृत्तिं कुर्वतो दण्डः-प्राण्युपमर्दनरूपो निक्षिप्तपूर्व-परित्यक्तपूर्वोभवति, इदमुक्तं भवति-श्रावकेण सपर्यायमेकमुद्दिश्य प्राणातिपातविरतिव्रतं गृहीतं, संसारिणा च परस्परगमनसंभवात्तेचत्रसाःसर्वेऽपिकिल स्थावरत्वमुपगतास्ततश्च त्रसानामभावानिर्विषयं तत्प्रत्याख्यानमिति । एतदेव प्रश्नपूर्वकं दर्शयितुमाह-'कस्स णं तं हेउ'मित्यादि, णमिति वाक्यालङ्कारे, कस्य हेतोरिदमभिधीयते, केन हेतुनेत्यर्थः।सांसारिकाःप्राणाः परस्परसंसरणशीला यतस्ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति, वसा अपि स्थावरतया प्रत्यायान्ति। तदेवं संसारिणां परस्परगमनं प्रदश्याधुंना यत्परेण विवक्षितं तदाविष्कुर्वन्नाह'थावरकायाओ'इत्यादि, स्थावरकायाद्विप्रमुच्यमानाः स्वायुषा तत्सहचरितैश्च कर्मभिः सर्वेनिरवशेषस्त्रसकाये समुत्पद्यन्ते, त्रसकायादपि तदायुषा विप्रमुच्यमानाः सर्वे स्थावरकाये समुत्पद्यन्ते, तेषांचत्रसानांसर्वेषां स्थावरकायसमुत्पन्नानां स्थानमेतद्घात्यं वर्तते, तेन श्रावकेण स्थावरकायवधनिवृत्तेरकणाद्, अतः सर्वस्य त्रसकायस्य स्थावरकायत्वेनोत्पत्तेर्निर्विषयं तस्य श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं प्राप्नोति, तद्यथा-केनचिाव्रतमेवंभूतं गृहीतं यथामयानगरनिवासीनहन्तव्यः, तच्चोद्वमितनगरम्, अतो निर्विषयंतत्तस्य प्रत्याख्यानम्, एवमत्रापि सर्वेषां त्रसानामभावानिर्विषयत्वमिति । एवमुदकेनाभिहिते सति तदभ्युपगमेनैव गौतमस्वामी दूषयितुमाह-सद्वाचं सवादं वा तमुदकंपेढालपुत्रं गौतमस्वाम्येवमवादीत्, तद्यथा-नोखल्वायुष्मनुदक! अस्माकमित्येतन्मगधदेशे आगोपालाङ्गनादिप्रसिद्ध संस्कृतमेवोच्चार्यतेतदिहापि तथैवोञ्चारितमिति, तदेवमस्माकंसम्बन्धिना वक्तव्येन नैतदशोभनं, किं तर्हि ?, युष्माकमेवानुप्रवादेनैतदशोभनं, इदमुक्तं भवति-अस्मद्वक्तव्येनास्य चोद्यस्यानुत्थानमेव, तथाहि-नैतद्भूतं नचभवति नापिकदाचिद्भविष्यति यदुतसर्वेऽपि स्थावरा निर्लेपतया त्रसत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्त्रसानां चासंख्येयत्वेन तदाधारत्वानुपपत्तेरित्यभिप्रायः, तथा त्रसा अपि सर्वेऽपि न स्थावरत्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते, इदमुक्तं भवति यद्यपि विवक्षितकालवर्तिनस्त्रसाः कालपर्यायणस्थावरकायत्वेनयास्यन्तितथापिअपरापरत्रसोत्पत्त्या त्रसजात्यनुच्छेदान्न कदाचिदपि त्रसकायशून्यः संसारो भवतीति, तदेवमस्मन्मतेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy